________________
६३८
भगवतीको महतिमहालियाए जाव पडिगया। तएणं आलभियाए नयरीए सिंघाडगतिय० अवसेसं जहा सिवस्स, जाव सव्व दुवखप्पहीणे; नवरं तिदंडकुंडियं जाव धाउरत्तवत्थपरिहिए परिवडियविभंगे,
आलभियं नयरिं मझ मज्झेणं निग्गच्छइ, जाव उत्तरपुरस्थिम दिसीभागं अवक्कमेइ, अवकमित्ता, तिदंडकुंडियं च जहा खंदओ जाव पव्वइओ, सेसं जहा सिवस्स जाव अव्वाबाहं सोक्खं अणुभवति सासयं सिद्धा, सेवं भंते ! सेवं भंते !'त्ति ॥सू०४॥ .
__एकारसमं सयं समत्तम्। छाया-ततः खलु श्रमणो भगवान् महावीरः अन्यदाकदाचित् आलभिकाया नगर्याः, शलवनात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य वहिः जनपदविहार विहरति । तस्मिन् काले, तस्मिन् समये आलभिकानाम नगरी आसीत् , वर्णका, तत्र खलु शङ्कवनं नाम चैत्यमासीत् वर्णकः, तस्य खलु शबवनस्य अदूरसामन्ते पुद्गलो नाम परिव्राजकः परिवसति, ऋग्वेद-यजुर्वेद-यावत्-नयेषु सुपरिनिष्ठितः षष्ठषष्ठेन अनिक्षिप्तेन तपःकर्मणा ऊर्ध्व वाहू यावत् आतापतयन् विहरति, ततः खलु तस्य पुद्गलस्य षष्ठपण्ठेन यावत् आतापयतः प्रकृतिभद्रतया, यथा शिवस्य यावत् विभङ्गोनाम अज्ञानं समुत्पन्नम् , स खलु तेन विभङ्गेन अज्ञानेन समुत्पन्नेन ब्रह्मलोके कल्पे देवानां स्थिति जानाति, पश्यति, ततः खलु तस्य पुद्गलस्य परिव्राजकस्य अयमेतद्रूपः आध्यात्मिको यावत् समुदपधत-अस्ति खलु मम अतिशयं ज्ञानदशनं समुत्पन्नम् , देवलोकेषु खलु देवानां जघन्येन दशवर्ष सहस्राणि स्थितिः प्रज्ञप्ता, तेन पर समयाधिका, द्विसमयाधिका, यावत् असंख्येय समयाधिका उत्कृष्टेन दश सागरोपमानि स्थितिः प्राप्ता, तेन पर व्युच्छिन्ना देवाच देवलोकाश्च, एवं संप्रेक्षते, संप्रेक्ष्य आतापनभूमित प्रत्यवरोहति, प्रत्यवरुन, त्रिदण्ड कुण्डिका' यावत् धातुरक्तानि च गृह्णाति गृहीत्वा, यत्रैव आलभिका नगरी, यत्रैव परिव्राजकावसथः तत्रैव उपागच्छति, उपागत्य भाण्ड निक्षेपं करोति, कृस्वा आलभिकायां नगर्याम् , शृङ्गाटकत्रिक यावत् पथेषु अन्योन्यस्य एवमाख्याति, यावत् मरूपयति-अस्ति खलु देवानुप्रियाः ! मम अतिशयं ज्ञानदर्शनं समुत्पनम् , देवलोकेषु खलु देवानां जघन्येन दशवर्षसहस्राणि तथैव यावत्-व्युच्छिन्ना देवाचे,