________________
प्रमेयचन्द्रिका टीका श० ११ १० १२ सू०४ पुद्गलस्य सिद्धिनिकपणम् ६३७ समयाहिया, दुसमयाहिया, जाव असंखेज समयाहिया उक्कोसेणं दूसंसागरोवमाइं ठिई पण्णता, तेण परं वोच्छिन्ना देवाय, देवलोगाय। एवं संपेहेइ, संपेहेत्ता, आयावणभूमीओ पच्चोरुहइ, पच्चोरुहिता, तिदंडकुंडिया जाव धाउरत्ताओय, गेण्हइ, गेण्हेत्ता, जेणेवं आलभिया णयरी, जेणेव परिवायगावसहे तेणेव उवा. गच्छइ, उवागच्छित्ता, भंडनिक्खेवं करेइ, करेत्ता आलभियाए . नयरीए सिंघाडग जाव पहेसु अन्नमन्नस्स एवमाइक्खइ जावं
परूवेइ-अस्थिणं देवाणुप्पिया। ममं अतिसेसे नाणदंसणे समु. ___प्पणे-देवलोएसु णं देवाणं जहन्नेणं दसवाससहस्साई तहेव
जाव वोच्छिन्ना देवाय देवलोगाय। तएणं आलभियाए नयरीए • एएणं अभिलावेणं जहा सिवस्स तंचेव से कहमेयं मन्ने एवं ?।
सामीसमोसढे जाव परिसा पडिगया, भगवं गोयमे तहेव भिक्खायरियाए, तहेव बहुजणसदं निसामेइ, तहेव बहुजणसई निसामेत्ता तहेव सव्वं भाणियब्वं, जाव अहं पुण गोयमा ! एवं आइक्खामि एवं भासामि, जाव परूवेमि,-देवलोएसुणं देवाणं जहण्णेणं दसवासलहस्साइं ठिई पण्णत्ता, तेण परं समयाहिया
दुसमयाहिया, जाव उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता, । तेण परं वोच्छिन्ना देवा य, देवलोगा य, अस्थि गंभंते! सोहम्मे.
कप्पे. दवाइं सवन्नाइं पि, अवन्नाइं पि, तहेव जाव, हता, अस्थि। एवं ईसाणे वि एवं जाव अच्चुए, एवं गेवेज्जविमाणेसु, अणुत्तरविमाणेसु वि, इसिपब्भाराए वि, जाव, हता, अस्थि, तएणं सा