________________
अमेयचन्द्रिका टीका श० ११ उ० १२ सू० ४ पुद्गलस्य सिद्धिनिरूपणम् ६३९ देवलोकाश्च। ततः खलु आलभिकायां नगर्याम् एतेन अभिलापेन यथा शिवस्य तदेव, तर कथमेतत् मन्ये एवम् ?। स्वामी समंचसृतो यावत् पर्षत् प्रतिगता, भगवान् गौतमस्तथैव भिक्षाचर्याय तथैव बहुजनशब्द निशामयति, तथैव बहुजनशब्द निशम्य तथैव सर्व भणितव्यम् , यावत्, अहं पुनः गौतम ! एवम् आख्यामि, एवं भाषे, यावत् प्ररूपयामि-देवलोकेषु खलु देवानां दशवर्षसहस्राणि स्थितिः प्रशप्ता, तेंन परं समयाधिका, द्विसमयाधिका यावत् उस्कृष्टेन त्रयस्त्रिंशत् सागरोपमानि स्थितिः प्रज्ञप्ता, तेन परं व्युच्छिन्ना देवाश्च, देवलोकाश्च । अस्ति खलु भदन्त ! सौधौ कल्पे द्रव्याणि सवर्णान्यपि, तथैव यावत् , इन्त, अस्ति, एवम्-ईशानेऽपि एवं यावत् अच्युते, एवं ग्रैवेयकविमानेषु, अनुत्तरविमानेषु अपि ईपत्तग्मारायामपि, यावत् हन्त, अस्ति, ततः खलु सा महातिमहालया यावत-प्रतिगता, ततः खलु आलभिकायां नगर्या शनाटकत्रिक० अवशेष यथा शिवस्य यावत्-सर्व दुःखमहीणः, नवरम्-निदण्डकुण्डिका यावत्-धातुरक्तस्त्रपरिहितः, परिपतितः विभङ्गः, आलभिकाया नगर्या मध्यमध्येन निर्गच्छति, यावत्-उत्तरपौरस्त्यं दिग्भागम् अपक्रामति, अपक्रम्य त्रिदण्डकृण्डिकी च यथा स्कन्दको यावत् भवजितः, शेषं यथा शिवस्य यावत् अव्याराधम् सौख्यम् अनुभवन्ति शाश्वतं सिद्धाः, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥सू० ४॥ ।
एकादशं शतर्क समाप्तम् । द्वादशोद्देशकः समाप्तः - टीका-अथ पुद्गल परिव्राजस्य सिद्धिवक्तव्यां प्ररूपयितुमाह-'तएणं' इत्यादि, 'तएणं समणे भगवं महावीरे अन्नया कयाई आलभियाओ नयरीओ संखवणाओ चेइयाओ पडिनिक्खमइ' ततः खलु श्रमणो भगवान महावीरः भन्यदा- पुद्गलपरिव्राजकसिद्धिवक्तव्यता
तएणं समणे भगवं महावीरे' इत्यादि। टीकार्थ-इस सूत्र द्वारा सूत्रकार ने पुद्गल परिव्राजक की सिद्धि की वक्तव्यता कही है-'तएण समणे भगवं महावीरे अन्नया कयाई मालभियाओं नयरीओ संखवणाओ चेझ्याओ पडिनिक्खमह' इसके बाद श्रमण भगवान महावीर किसी एक समय आलभिका नगरी के
પુલ પરિવ્રાજકની સિદ્ધિ પ્રાપ્તિની વક્તવ્યતા
" तएण समणे भगव महाविरे" त्याह' ટીકાથ–સૂત્રકારે આ સૂત્રમાં પંદલ પરિવ્રાજકની સિદ્ધિ પ્રાપ્તિ વિષેની १४तव्यतानु नि३५ युछे “तएण समणे भगवं महावीरे अन्नया कयाई बालमियामो नयरीओं संखवणाओ चेइयाओ पहिनिक्खमई" त्या२ मा आमा