________________
भगवतीस्ते
६१० भंते! जाव से जहेयं तुम्भे वदह तिकडे उत्तरपुरस्थिमं दिसीभागं अवकमइ, सेसं जहा-उसभदत्तस्स जाव लव्वदुक्खप्पहोणे, नवरं चोद्दसपुव्वाइं अहिज्जइ, बहुपडिपुन्नाई दुवालसबासाइं सामन्नपरियागं पाउणइ, सेसं तंचेव, सेवं भंते ! सेवं भंते ! ॥सू०११॥
महब्बलो समत्तो॥ ___ छाया-ततः खलु त्वया सुदर्शन ! उन्मुक्तवालभावेन, विज्ञातपरिणतमात्रेण, यौवनागममनुमाप्तेन तथारूपाणां स्थविराणाम् अन्तिकं केवलिप्रज्ञप्तो धर्मः निशमिशः, सोऽपिच धर्मः इच्छिनः, मतीछितः, अभिरुचितः, तत् सुष्टु खलु त्वं सुदर्शन ! इदानीम् प्रकरोपि, तत् तेनार्थेन सुदर्शन ! एवमुच्यते-अस्ति खल एतयोः पल्योपमसागरोपमयो:-क्षय इति वा, अपचय इति वा, ततः खल्ल तस्य मुदर्शनस्य श्रेष्ठिनः श्रपणस्य भगवतो महावीरस्य अन्ति के एतमर्थ श्रुत्वा निशम्य, शुभेण अध्यवसानेन, शुभेन परिणामेन, लेश्याभिः, विशुध्यमानाभिः तदावरणी: यानां कर्मणां क्षयोपशमेन ईहापोहमार्गणगवेषणां कुर्वतः संज्ञिपूर्व समुत्पन्नम् । एत. मथ सम्यअभिस्मरति, ततः खलु स सुदर्शनः श्रेष्ठी श्रमणेनं भगवता महावीरेण संस्मारितपूर्वभवो द्विगुणानीतश्रद्धासवेगः आनन्दाश्रुपूर्णनयनः श्रमणं भगवन्तं महावीरं त्रिकत्वः आदक्षिणप्रदिक्षणं करोति, आदक्षिणप्रदक्षिणं कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवम् , अबादीत्-एवमेतत् भदन्त ! यावत् तत् यथैतत् यूयं वदथ इति कृत्वा उत्तरपौरस्त्यं दिग्भागम् अपक्रामति, शेष यथा ऋषभ दत्तस्य यावत् सर्वदुःस्वाहीणः, नवर चतुर्दशपूर्वाणि अधीते, बहुप्रतिपूर्णानि द्वादशवर्षाणि श्रामण्य पर्याय पालयति, शेपं तदेव । तदेव भदन्त ! तदेवं भदन्त ॥१०११॥
महाबलः समाप्तः टीका-अथ भगवान् सुदर्शनस्य सिद्धिवक्तव्यतां प्ररूपयितुमाह-'तरण सुमे' इत्यादि, 'तएणं तुमे सुदंसणा! उम्पुकवाळमावेणंविण्णायपरिणयमेतेणं
सुदर्शनसिद्धि वक्तव्यता'तएणं तुमे सुदंसणा! उम्मुक्कामालभावेणं' इत्यादि। .. टीकार्थ-इस सूत्र द्वारा प्रभुने सुदर्शन सेठ की सिद्धि की वक्त ग्यता कही है-'तएणं तुमे सुदंसणा! उम्मुझयालभावेणं, विण्णायें
-सुशनसिद्धि तव्यता___“तएणं तुमे सुदसणा! उम्मुक्यालभावेण" त्याટાથે- આ સૂત્રમાં સૂત્રકારે એ વાત પ્રકટ છે કે સુદર્શન શેઠે કેવી रीत सिद्धशातिनी प्राति ४६-तएणं तुमे सुईसणा! रम्मुकबाठभावेणं