________________
प्रद्रिका टीका श० ११ उ० ११ सू० १० सुदर्शनचरितनिरूपणम्
६०५
चैव देवलोकात्, आयु. क्षयेण भवक्षयेण स्थितिक्षयेण, अनन्तरं चयं च्युवा, इहैव अस्मिन्नेव वाणिज्यग्रामे नगरे श्रेष्ठिकुले पुत्रतया प्रत्यायातोऽसि समु त्पन्नोऽसि ॥ १० ॥
3
सुदर्शन सिद्धि वक्तव्यता ॥
मूलम् -'तए णं तुमं सुदंसणा ! उम्मुक्कबालभावेणं विनाय परिणयमेत्तणं जोव्वणगमणुप्पत्तेणं तहारूवाणं थेराणं अंतियं केवलिपन्नत्ते धम्मे निसंते, सेऽवियधम्मे इच्छिए, पडिच्छिए, अभिरुइए तं सुट्टणं तुमं सुदंसणा ! इदाणिं पकरेसि, से तेणद्वेणं सुदंसणा ! एवं वुच्चइ-अस्थि णं एएसिं पलिओमसागरोवमाणं खएति वा, अवचयेति वा, तरणं तस्स सुदंसणस्स सेट्टिस्स लमणस्स भगवओ महावीरस्स अंतियं एयमहं सोच्चा निसम्म, सुभेण परिणामेणं, सुभेणं अज्झवसाणेणं, लेसाहि विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स सन्नीपुच्वे समुप्पन्ने, एयमहं सम्मं अभिसमेति, तणं से सुदंसणे सेट्टी समणेणं भगवया महावीरेणं संभारियपुव्वभवे दुगुणाणीयसद्धासंवेगे आनंदसुपुन्ननयणे समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंद, नमसइ, वंदित्ता, नमसित्ता एवं वयासी - एवमेयं तरं चयं चन्ता इव वाणियगामे नघरे सेट्ठि कुलंसि पुत्तत्ताए पचायाए ' उस देवलोक से आयु के क्षय हो जाने पर, भव के क्षय हो जाने पर, स्थिति के क्षय हो जाने पर उस देवलोक संबंधी पर्याय को छोड़कर इसी वाणिज्यग्राम में श्रेष्टिकुल में पुत्ररूप से उत्पन्न हुए हो । सू० १०॥
कुसि पुत्तत्ता पचायाए" ते देवसेोऽ समाधी आायुना क्षय थतां लवना ક્ષય થતાં, અને સ્થિતિનેા ક્ષય થતાં એ દેવલાક સંબ`ધી દેવપર્યાયને છેડીને તમે આ વાણિજ્યગ્રામ નગરમાં શ્રેષ્ઠિકુળમાં પુત્રરૂપે ઉત્પન્ન થયા . છે. IIસૂ॰ ૧૦ની
भ० ७७