________________
प्रमेयचन्द्रिका टीका श० ११ उ०११ सू० १० सुदर्शनचरितनिरूपणम् ५५ परियागं पाउणइ, पाउणित्ता मासियाए संलेहणाए अत्ताणं झुसित्ता सहि भत्ताई अणसणाए छेदेत्ता, आलोइयपडिकते समाहिपत्ते कालमासे कालंकिच्चा उड्डे चंदिमसूरिय जहा अंबडो जाव वंभलोए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाइं ठिई पण्णत्ता, तत्थणं महब्बलस्स वि दससागरोवमाई ठिई पण्णत्ता। से णं तुमे सुदंसणा! बंभलोगे कप्पे दससागरोवमाइं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्ता ताओ चेव देवलोगा आउक्खएणं भवक्खएणं, ठिइ. क्खएणं अगंतरं चयं धइना इहेव वाणियग्गामे नयरे सेट्रिकुलंसि पुत्तत्ताए पच्चायाए ।सू०१०॥
छाया-तस्मिन् काले, तस्मिन् समये, विमलस्य अर्हतः प्रपौत्रको धर्म घोषो नाम अनगारः, जातिसम्पन्नः, वर्णकः, यथा केशिस्वामिनो यावत् पञ्चभिः अनगारशतैः सार्द्धम् संपरिवृतः पूर्वानुपूर्वी चरन् ग्रामानुग्राम द्रवन् यत्रैव हस्तिनापुर नगर, यत्रैव सहस्राम्रवनम् उद्यानं तत्रैव उपागच्छति, उपागत्य यथापतिरूपम् अवग्रहम् अवगृह्णाति, अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति । ततः खलु हस्तिनापुरे शृङ्गाट कत्रिकयावत् पर्षत् पर्युपास्ते । ततः खलु तस्य महाबलस्य कुमारस्य तं महान्तं जनशब्दं वा, जनव्यूह वा, एवं यथा जमालिः तथैव चिन्ता, तथैव कञ्चुकिपुरुषं शब्दयति, कञ्चुकिपुरुषोऽपि तथैव आख्याति, नवरम् धर्मघोषस्य अन गारस्य आगमनगृहीत विनिश्चयः करतल यावत् निर्गच्छति, एवं खलु देवानुमियाः! विमलस्य अर्हतः प्रपौत्रो धर्मघोषो नाम अनगारः, शेष तदेव यावत् , सोऽपि तथैव रथवरेग निर्गच्छति । धर्मकथा यथा केशिस्वामिनः, सोऽपि तथैव अम्बापितरौ आपृच्छति, नवरं धर्मघोषस्य अनगारस्य अन्तिके मुण्डो भूत्वा अगारात् अनगारितां प्रजितुम् , तयैव उक्तिमत्युक्तिका, नवरम् इमाश्च ते जात ! विपुलराजकुलवालिकाः कलासु कुशला', शेषं तदेव यावत् तो अकामतक्षेत्र महाबलं कुमारम् एवम् अवादिष्टाम्-तत् इच्छाव स्तव जात ! एक दिवसमपि राज्यश्रियं द्रष्टुम् , ततः खलु स महाबलः कुमारः अम्बापित्रोः वचनमनुवर्तमानः