________________
भगवतीस्ते तूष्णीं संतिष्ठते, ततः खलु स वलो राजा कौटुम्बिकापुरुषान् शब्दयति, एवं यया शिवमद्रस्य तथैव राज्याभिषेको भणितव्यः, यावत्-अभिपिश्चति, करतलपरिगृहीतं महाबलं कुमार जयेन विजयेन वर्द्ध यन्ति, बर्द्धयित्वा यावत्-एवमवादिष्टाम्भण जात ! किं दद्वः, किं प्रयच्छावः, शेपं यथा जमालेस्तथैव यावत् , ततः खलु स महावलोऽनगारः धर्मघोपस्य अनगारस्य अन्ति के सामायिकादीनि चतुर्दशपूर्वाणि अधीते, अधीत्य, बहुभिश्चतुर्थयावविचित्रै स्तपः कर्मभिः आत्मानं भावयन् बहुप्रतिपूर्णानि द्वादशवर्षाणि श्रामण्यपर्याय पालयति, बहुपतिपूर्णानि द्वादशवर्षाणि श्रामण्यपर्यायं पालयित्वा मासिक्या सलेखनया आत्मानं जोपयित्वा पष्टिं भक्तानि अनशनया च्छित्या, आलोचितप्रतिक्रान्तः समाधिप्राप्तः, कालमासे कालं कृत्वा उर्ध्वम् चन्द्रमूर्ययोः यथा अम्बडो यावत् ब्रह्मलोके कल्पे देवतया उपपन्नः। तत्र खलु अस्त्ये केपां देवानां दशसागरोपमानि स्थितिः प्रज्ञप्ता, तत्र खल महावलस्यापि दशसागरोपमानि स्थितिः प्राप्ता, तत् खल्ल त्वं सुदर्शन ! ब्रह्मलोके कल्पे दशसागरोपमान् दिव्यान् भोगभोगान् भुञ्जानो विह्त्य, तत एवं (तस्मादेव) देवलोकात् आयुःक्षयेण, भवक्षयेण, स्थितिक्षयेण, अनन्तरम् चयं च्युत्वा इहैव वाणिज्यग्रामे नगरे श्रेण्टिकुले पुत्रतया प्रत्यायातः ॥१० १०॥ ___ टीका-अथ महायलस्य दीक्षाग्रहण-सिद्धिवक्तव्यता पल्पयितुमाह- तेणं कालेणं' इत्यादि । 'तेणं कालेणं, तेणं समएणं विगलस्स अरहओ धम्मघोसे नाम अणगारे जाइसंपन्ने, वणओ' तस्मिन् काले तस्मिन् समये विमलस्य अर्हतः जिनवरस्य-अस्यामवसपिण्यां त्रयोदश-जिनेन्द्रस्य विमलनाधस्य प्रपौत्रकः शिष्य.
महाबलदीक्षा वक्तव्यता
तेणं कालेणं तेणं लमएणं' इत्यादि । टीकार्थ-सूत्रकार ने इस सत्रद्वारा महायल कुमार की दीक्षासंबंधी वक्तव्यता कही है उन्हों ने इसमें ऐसा कहा है कि ' तेणं कालेणं तेणं समएणं विमलस्ल अरहओ पओप्पए धम्मघोसे नाम अणगारे जाइसं. पन्ने वण्णओ' उस काल और उस समय में अहंन्त प्रभु विमलनाथ
મહાબલ કુમારની દીક્ષાનું વર્ણન
" तेणं कालेण तेणं समएण" त्यात ટીકાર્થ–આ સૂત્રમાં સૂત્રકારે મહાબલ કુમારની દીક્ષા સંબંધી વક્તવ્યतनु नि३५ यु छ-" तेणं कालेणं तेण समएणं विमलस्स अरहओ धम्मघोसे नामं अणगारे जाइसंपन्ने वण्णओ" ते आणे भने त समये भाष નામના અણુગાર વિચરતા હતા તેઓ ઉત્સર્પિણ કાળમાં થઈગયેલા ૧૩માં