________________
Sent--
-
-
-
-
भगवती ब्बलस्त कुमारस्स तं महया जणसइंवा, जणवूहं वा, एवं जहा जमाली तहेब चिंता, तहेव कंचुइज्जपुरिसं सद्दावेइ, कंचुइज्जपुरिसो वि तहेव अक्खाइ, नवरं धम्मघोसस्स अणगारस्स आगमणगहियविणिच्छप करयल जाब निग्गच्छंति, एवं खलु देवाणुप्पिया! विमलस्ल अरहओ पउप्पए धम्मघोसे नामं अणगारे सेसं तंचेव जाव सो वि तहेव रहवरेणं निग्गच्छइ । धम्मकहा जहा केसिसामिस्स । सो वि तहेव अम्मापियरो आपुच्छइ, नवरं धम्मघोसस्स अणगारस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पठवइत्तए, तहेव वृत्तपरिवृत्तया, नवरं इमाओ य ते जाया विडलरायकुलवालियाओ कला० सेसं तं व जाव ताहे अकामए व महब्बलं कुमारं एवं वयासी-तं इच्छामो ते जाया! एग दिवसमवि रज्जसिरि पासित्तए । तए णं से महब्बले कुमारे अम्मापियराण वयणमणुवत्तमाणे तुसिणीए संचिट्टइ, तएणं से बले राया कोडंवियपुरिसे सहावेइ, एवं जहा सिवभहस्स तहेव रायाभिमेओ भाणियव्वो, जाव अभिसिंति, करयलपरिग्गहियं० महब्वलं कुमारं जएणं विजएणं वद्धाति, वद्धावित्ता, जाव एवं वयासी-भण जाया! किं देमो, किं पयच्छामो सेसं जहा जमालिस्त तहेव जाव। तएणं से महब्बले अणगारे धम्मघोसस्स अणगारस्स अंतिए समाइयमाइयाइं घोहसपुत्वाइं अहिज्जइ, अहिजित्ता वहहिं घउत्थ जाब विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहुपडिपुन्नाई दुवालस वासाइं सामन्न