________________
प्रमेय वन्द्रिका टीका श० ११ उ०११ सू०९ सुदर्शनचरितनिरूपणम् ५९३ भाजयितुं स्यादितिभावः । 'तएणं से महव्यले कुमारे उप्पि पासायवरगए. जहा ममाली जाव विहरई' ततः खलु स महाबलो राजकुमारः उपरिमासादवरगतः श्रेष्ठ मध्यभवनोपरि विराजमानः यथा जमालिः नक्मशतके त्रयस्त्रिंशत्तमोदेशके प्रतिपादितस्तथैव अयमपि महाबलोऽत्र प्रतिपत्तव्य स्तथाच स महावलो यावत्दिव्यान् मानुष्यकान् भोगभोगान् भुञ्जानो विहरति ॥ ९॥
महायलदीक्षावक्तव्यता॥ ___ मूलम्-'तेणं कालेणं, तेणं समएणं विमलस्स अरहओ पओप्पए धम्मघोसे नामं अणगारे जाइसंपन्ने वनओ जहाकेसिसामिस्स जाव पंचहि अणगारसएहिं सद्धिं संपरिखुडे पुव्वाणुपुटिव चरमाणे गामाणुगाभं दूइज्जमाणे जेणेव हस्थिणापुरे नयरे, जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ, ओगिपिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तएणं हथिणापुरे नयरे सिंघाडगतिय जाव परिसा पज्जुवासइ । तएणं तस्स महलिये दिया गया. तात्पर्य यह-कि वह द्रव्य उनके लिये इच्छानुसार खाने के लिये, इच्छानुसार दान दने के लिये और इच्छानुसार विभाग करने के लिये पर्याप्त था. 'तएणं से महब्बले कुमारे उप्पिपासायवरगए जहा जमाली जाव विहरइ' इसके बाद वे महायल कुमार अपने श्रेष्ठ मध्यप्रासाद के भीतर आनन्द पूर्वक जमालि की तरह रहने लगे और मनुष्यभवसंबंधी दिव्य भोगों को भोगने लगे. जमालि का कथन नौवें शतक के ३३ ३ उद्देशक में किया गया है ।।०९॥ હિરણય, સુવર્ણ આદિ ધન ઈચ્છાનુસાર ભેજનાદિ કાર્યમાં, દાન દેવામાં અને सताना ये विमान ४२वाने भाटे पर्याप्त (पुरतु) 8. “तएण' से महत्यले कुमारे उप्पि पासायवरगए जहा जमाली जाव विहरइ" त्या२ मा તે મહાબલ કુમાર પિતાના આઠ મહેલની વચ્ચે ઉભેલા શ્રેષ્ઠ પ્રાસાદમાં જમાલીની જેમ આનંદપૂર્વક રહેવા લાગ્યા, અને મનુષ્ય ભવ સંબંધી દિવ્યાંગોને ભેગવવા લાગ્યાં. જમાલીનું કથન નવમા શતકના ૩૪માં દેશામાં આપવામાં આવ્યું છે. સૂા .