________________
५१४
"भगवतीसूत्र तं घेव जाव अन्नयरे एगे महासुविणे पासित्ताणं पडिबुज्झति, इमे यणं तुमे देवाणुप्पिया! एगे महासुविणे दिट्टे, तं ओराले तुमे देवी! सुविणे दिढे जाव रज्जवई राया भविस्सइ, अणगारे वा भावियप्पा, तं ओरालेणं तुमे देवी! सुविणे दिट्रे जाव दि? तिकटु पभावइं देवि ताहि इहाहिं कंताहिं जाव दोच्यपि, तच्चंपि, अणुबहइ। तएणं सा पभावई देवी वलस्स रण्णो अंतिए एयम सोच्चा निसम्म हट्ठतुट्ठ करयल जाव एवं वयासी. एयमेयं देवाणुप्पिया! जाव तं सुविणे सम्म पडिच्छइ, पडिच्छित्ता बलेणं रण्णा अब्भणुन्नाया समाणी नाणामाणिरयणभत्तिचित्त जाव अब्भुढेइ, अतुरियमषवल जाव गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणमणुप्पविद्या ॥सू०६॥
छाया-ततः खलु स वलो राजा कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम् अवादीत-क्षिप्रमेव भो देवानुप्रियाः! अद्य सविशेषं वाह्याम् उपस्थानशालाम् गन्धोदकसिक्तशुचि कसंमार्जनोपलिप्तां सुगन्धवरपञ्चवर्णपुष्पोपचारकलितो काकागुरुपवरकुन्दुरुष्क जाव गन्धवर्तिभूतां कुरुत च, कारयत च, कृत्वा कारयित्वा च सिंहासनं रचयत, रचयित्वा मम एतां यावत् प्रत्यर्पयत । ततः खल ते कौटुबिक यावत् प्रतिश्रुत्य क्षिप्रमेव सविशेष वायाम् उपस्थानशाणं यावत् प्रत्यर्पयन्ति । ततः खल स बलो राजा प्रत्यूपकाउसमये शश्नीयात् अभ्युत्तिष्ठति, अभ्युत्थाय पादपीठात् प्रत्यवरोइति, प्रत्यवरुन यत्रैव अहनशाला तत्रैव उपागच्छति, अहनशालाम्, अनुपविशति यथा आपपातिके तथैव अदृनशाला तथैव मज्जनगृहं यावत् शशीव प्रियदर्शनो नरपतिः मज्जनगृहात् प्रतिनिष्क्राम्यति प्रतिनिष्क्रम्य यत्रैव वाया उपस्थानशाला, तत्रैव उपागच्छति, उपागत्य सिंहासनवरे पौरस्त्याभिमुखो निषीदति, निषध आत्मनः उत्तरपौरस्त्ये दिग्भागे अष्टौ भद्रासनानि श्वेतवस्त्रप्रत्यवस्तृतानि सिद्धार्थककृतमङ्गलोपचाराणि रचयति, रचयित्वा आत्मनः