________________
-
-
-
-
-
प्रमेयचन्द्रिका टोका श० ११ उ० ११ ० ६ सुदर्शनचरितनिरूपणम् ११३ पभावईए देवीए; एगे महासुविणे दिटे तं ओरालेणं देवाणुप्पिया! पभावईए देवीए सुविणे दिढे जाव आरोग्ग तुष्टि जाव मंगल्लकारएणं देवाणुप्पिया! पभावईए देवीए सुविणे दिहे, अत्थलाभो, देवाणुप्पिया! भोगलाभो, रज्जलाभो देवाणुप्पिया! एवं खल्लु देवाणुप्पिया! पभावई देवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव वीतिकंनाणं तुम्हें कुलकेतु जाव पयाहिति सेऽविय णं दारए उम्मुक्कवालभारे जाव रज्जबई राया भविलाइ, अणगारे वा भावियप्पा, तं ओरालेणं देवाणुप्पिया! पभावईए देवीए सुविणे दिटे जाव आरोग्गतुदीहाउयकल्लाण जाव दिखे। तएणं से बले राया सुविणलकखणपाढगाणं अंतिए एयम सोचा, निसम्म हट्टतुट्ट करयल जाव कडु तं सुविणलक्खणपाढगे एवं वयासी-एवमेयं देवाणुप्पिया ! जाव से जहेयं तु वदह तिकटु तं सुविणं सम्म पडिच्छइ, पडिच्छित्ता सुविणलक्षणपाढए विउलेणं असणपाणखाइमसाइमपुप्फवस्थगंधमल्लालंकारेणं सक्कारेइ, संमाणेइ, सकारेत्ता संमाणेत्ता विउलं जीवियारिहं पीइदाणं दलथइ, दलयित्ता, पडिविसज्जेइ, पडिविलज्जेता लीहालणाओं 'अब्भुट्टेइ, अब्भुटेत्ता जेणेव पभावई देवी तेणेव उवागच्छन,
उवागच्छित्ता, पभावइं देविं ताहिं इट्टाहिं कंताहिं जाव संलवमाणे 'संलबमाणे एवं वयासी-एवं खल्लु देवाणुप्पिया ! सुविणसस्थति बायालीसं सुविणा, तीसं महासुविणा बावत्तरि सव्वसुविणा दिला, तत्थणं देवाणुप्पिए!।तित्थगरमायरोवा चकवधिमाधशेषा
भ० ६५