________________
1
1
प्रमेयचन्द्रिका टोका श० ११ उ० ११ ० ४ सुदर्शनचरितनिरूपणम्
છંટક करबल जाव एवं क्यासी- एवमेयं देयाप्पिया ! तहसंयं देवाणुपिया ! अहिमेयं देवाशुपिया, असंदिद्धमेयं देवाणुप्पिया, इच्छियमेयं देवाशुपिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुपिया ! से जहेयं लुब्भे वदहत्तिकट्टु तं सुविणं सम्मं पडिच्छइ, पडिच्छित्ता बलेणं रन्ना अन्प्रणुन्नाया समाणी णाणामणिरयणभत्तिचित्ताओ भासणाओ अन्भुट्टे, अन्भुट्टेत्ता अतुरियमचवल जान गईए जेणेव सर सयणिजे, तेणेव उत्रागच्छइ, उवागच्छित्ता सयणिजसि निसीय, निसोइत्ता एवं वयासी- मा मे से उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुमिणेहिं पडिहाम्सिएसइ तिकट्टु देवगुरुज संबद्धाहिं सत्याहिं मंगल्लाहिं धम्मियाहिं सुविण - जागरियं पडिजागरमाणी पडिजागरमाणी विहरइ ॥ सू०४॥
छाया -अस्ति खल भदन्त ! एतयो पल्पोपमसागरोपमयोः क्षयइति वा, अपचयइति वा ? हन्त, अस्ति, तत् केनार्थेन भदन्त । एवमुच्यते-अस्ति खलु एतेषां खलु पल्योपमसागरोपमानां यावत् अपचय इति वा ? एवं खलु सुदर्शन ! तस्मिन् काले, तस्मिन् समये, हस्तिनापुरं नाम नगरम् आसीत्, वर्णकः, सहस्राम्रवनम् उद्यानं वर्णकः, तत्र खलु हस्तिनापुरे बलो नाम राजा आसीत्, वर्णकः, तस्य खलु चलस्य राज्ञः प्रभावती नाम देवी आसीत्, सुकुमारपाणिपादा वर्णकः, यावत् विहरति । ततः खल्ल सा प्रभावती देवी अन्यदा कदाचित् तस्मिन् तादृश के बासगृहे आभ्यन्तरतः सचित्रकर्मणि, बाह्यतो दुमितघृष्टमृष्टे, विचित्रोल्लोक चिल्लिततळे मणिरत्नमणा शितान्धकारे बहुसमसुविभक्त देश भागे, पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलिते, कालागुरुमवर कुन्दुरुष्कतुरुष्क धूपमघमघायमानगन्धोदधूताभिरामे सुगन्धिवरगन्धिते, गन्धवर्तिकाभूते, तस्मिन्, तादृशके शयनीये सहालिंगनवर्त्तिते, उभयतो विब्बोकने (उपधान के) उभयतः उन्नते, मध्ये नतगम्भीरे, गङ्गापुलिनवालुकाऽवदालसदृशके, उपचितक्षौमिक दुकूलपट्टप्रतिच्छादन के सुविर