________________
भगवती सोचा लिलम्म हटतुट्ट जाब हियए धाराहयनीव सुरभिकुसुमचंचुमालइयतणुयऊसविधरोमकूवे तं सुविणं ओगिण्हइ, ओगिणिहत्ता ईह एबिसइ, पविलित्ता अप्पणोसाआविएणमइपुत्वएणं बुद्धिविल्नाणेणं तस्स सुविणस्त अत्योरगहणं करेइ, करेत्ता, पभावई देवीं ताहिं इहाहि कंताहिं जाव मंगल्लाहिं मियमहुरसस्लि० संलवमाणे संलक्माण एवं वयासी-ओराले णं तुमे देवी ! सुविणे दिढे कल्लाणेणं तुमे जाव सस्सिरीएणं तुमे देवी ! सुविणे दिढे आरोग्गतुहिदीहाउ कल्लाणं मंगल्लकारएणं तुमे देवी! सुविणे दिछे अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! रज्जलाभो देवाणुप्पिए! एवं खलु तुमे देवाणुप्पिए ! णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणराइंडियाणं विकताणं अम्हं कुलकेउं कुलदीवं कुल. पव्वयं, कुलवडेंसय, कुलतिलगं, कुलकित्तिकर, कुलनंदिकर, कुलजसकरं,कुलाधारं, कुलपायवंकुलविवद्धणकर,सुकुमालपाणिपायं अहोणपडिपुन्नपंचिंदियसरीरं जाव ससिसोमागारं कंतं पियः दसणं, सुरूयं देवकुमारसमप्पभं दारगं पयाहिसि, सेऽवि य णं दारए उम्मुक्बालभावे विन्नायपरिणयमित्ते जोठवणगमणुपत्ते, सूरे वीरे विक्रते विथिन्नविउलबलवाहणे रज्जबई राया भविस्सइ, तं उरालं णं तुमे जाव, सुमिणे दिट्टे आरोग्गतुटि जाव मंगल्लकारए णं तुमे देवी! सुविणे दिढे तिकडु पभावई देविं ताहि इटाहि लाव वग्गूहिं दोच्चंपि, तच्चंपि अणुवूहइ। तएणं सा पभावई देवी बलस्स रपणो अंतिए एयम सोच्चानिसम्म हट्टतुट्ट०