________________
प्रमेयचन्द्रिका टीका श० ११ १० ११ सू० ४ सुदर्शनचरितनिरूपणम् ४८१ विसय सुहमलखणपसत्थविस्थिन्न केसर सडोवलोभियं उसिय सुनिम्मियसुजायअप्फोडियलंगूलं सोमं सोमाकारं लीलायंतं जंसायंतं लहयलाओ ओक्यमाणं निययवयणमतिवयं सीहं सुविणे पालिता णं पडिबुद्धा। तएणं ला पभावती देवी अयमेयारूवं ओरालं जाव लस्सिरीयं महासुविणं पासित्ताणंएडिबद्धा समाणी हट्टतु जाव हियया धाराहयकलंबपुष्फगंपिव समूसलोयरोमकूवा तं सुविणं ओगिण्हइ, ओगिणिहत्ता स्तयणिज्जाओ अब्भुटेइ, अब्भुटेत्ता, अतुरियमचवलमसंभंताए अविलंबियाए रायहंस सरिलिए गईए, जेणेव बलस्स रणो सणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता बलं रायं ताहि इहाहि कंताहि पियाहिं मणुन्नाहि सणामाहि ओरालाहि कल्लाणाहिं सिवाहि धन्नाहिं मंगलाहिं सस्सिरीयाहिं सियमहरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेइ, पडिबोहेत्ता बलेणं रन्ना अब्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्तंलि भदालणंसि णिसीयइ, णिलीइत्ता आसत्था वीसत्था सुहासणवरगया धलं रायं ताहिं इट्राहि कंताहिं जाब संलवमाणी संलवमाणी एवं वयासी-एवं खलु अहं देवाणुप्पिया! अज तंसि तारिसगंसि सयणिज्जलि सालिंगणे, तंबेव जान नियगवयणमइक्यंत सीहं सुविणे पासित्ता णं पडिबुद्धा, तं गं देवाणुप्पिया! एयरस ओरालस्स जाव महासुविणस्स के सन्ने कल्लाणे फलवित्तिविलेसे भविस्सइ ?। तएणं से बले राया पभावईए देवीए अंतिए एयमद्रं
भ० ६१