________________
४८०
arenes
वण्णओ, तत्थणं हत्थिणापुरे नवरे बले नामं राया होत्या, aurओ । तस्त णं वलस्स रन्नो पभावई नामं देवी होस्था, सुकुमालपाणिपाया वपणओ, जाब विहरई । तपणं सा पभावई देवी अन्नया कमाई संलि तारिसगंसि वासघरंसि अभिनरओ सचितकम्मे बाहिरओ दूमियघट्टमहे विचिनउल्लोय चिल्लियतले मणिरयणपणा सिधयारे बहुसमसुविभन्सदेसमाए, पंचवन्नसरस सुरभिशुकपुष्कपुंजोवचारकलिए, कालागुरुश्च रकुंदुरुक्कतुरुक्खमघमघंतगंधुद्धूयाभिरामे सुगंधिवरगंधिए, गंधववट्टिए तंसि तारिसगंधि सयणिनंति सालिंगणचहिए उभओ विब्बोयणे दुहओ उन्नए मज्झेणयगंभीरे गंगापुलिणवालुय'उद्दालसालिस उवनियखोभियदुगुल्ल पट्टपडि च्छायणए सुवि रइयरयताणे रसंसुयसंवुए सुरम्ने आइणगरूयबूरणवणीचतुः लफासे सुगंधर कुसुखुन्नसपणोववारकलिए अद्धरतकाल समयंति सुत्तजागरा ओहीरमाणी ओहीरमाणी अयमेयारूवं ओरालं कल्लाणं सिवं धन्नं मंगल्लं तस्तिरीयं महासुविणं पासित्ताणं पडिबुद्धा हारस्ययखीरसागरस संककिरणद्गरयरययमहा सेल पंडुरतरोरुर मणिजपेच्छणिनं थिरल उपवरसुसलिहविसिट्ट तिक्खदादाविडंविधमुहं परिकम्लियजच्च
कमलको तलमाइयसोभंतलहड रसुप्पलपत्तमउयसुकुमालतालुजीहं सूमागयश्वरकणगतावियआव चायं तवतडविमलसरिसनगणं विसालपीवनरोरुं पडिपुन्नविमलखधं मिउ