________________
प्रमेयचन्द्रिका टीका श० ११ उ० ९ ० २ शिवराजर्षिचरितनिरूपणम् ३२९
तणं सिवे रायरिसी दो चं छटुक्खमणं उवसंपज्जित्ताणं विहरइ । तणं से सिवे रायरिसी दोचे छटुक्खमणपारणगंसि आयावणभूमीओ पच्बोरुहs, पच्चोरुहित्ता एवं जहा पढमपारणगं, नवरं दाहिणगं दिसं पोक्खेइ पोक्खेत्ता दाहिणाए दिलाए जमे महाराया पत्थाणे पत्थियं सेसं तंचेव आहारमाहारेइ, तरणं से सिवे रायरिसी तचं छक्खमणं उवसंपजित्ताणं विहरड, तएणं से सिवे रायरिसी सेसं तंचेव, नवरं पच्चत्थिमाए दिसाए वरुणे महाराया पत्थाणे पत्थियं सेसं तंवेव जाव आहारमाहारेइ । तपणं से सिवे रायरिसी चउत्थं छटुक्खमणं उवसंपजित्ताणं विहर, तरणं से सिवे रायरिसी 'वउत्थं छटुक्खमणपारण गंसि एवं तदेव नवरं उत्तरदिसं पोक्खेइ । उत्तराए दिसाए वेसमणे महाराया पत्थाणे पत्थियं अभिरक्खउ सिवं, सेसं संदेष जाव तओ पच्छा अपणा आहारमाहारेइ ॥ सू० २ ॥
1
छाया - ततः खलु स शिवो राजा अन्यदा कदाचित शोभने तिथिकरणदिवस मुहूर्त नक्षत्रे विपुलम् अशनपानखादिमस्वादिमम् उपस्थापयति, उपस्थाप्य मिमज्ञातिनिजक स्वजनसम्बन्धिपरिजनं राशश्च क्षत्रियाँ आमन्त्रयति, आमन्त्र्य ततः पश्चात् स्नातो यावत् शरीरो भोजनवेलायां भोजनमण्डपे सिंहासनवरगतस्सेन मिश्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनेन राजभिश्च क्षत्रियैव सार्द्धम् विपुलम् अशनपानखादिमस्वादिमम् एव यथा तामलिः यावत् सत्कारयति, सम्मानयति, सत्कार्य - सम्मान्य त मित्रज्ञाति यावत् परिजनं राज्ञश्च क्षत्रियांश्च शिवसद्र च राजानम् आपृच्छति, आपृच्छ्य सुबहुलौही लौह कटाह कडुच्छुकं यावत् भाण्डकं गृहीत्वा ये इमे गङ्गाकूलगा वानप्रस्था स्वापसा भवन्ति वदेव यावत् तेषामन्ति के सुण्डो भूत्वा दिशाप्रोक्षकतापसतया प्रव्रजितः, प्रब्रजितोऽपि खलु सन् इममेतपम् अभिग्रहम् अभिगृह्णाति-कल्पते मम यावज्जीवं षष्ठं तदेव यावत् अभिगम् अभिगृह्णाति, अभिगृह्य प्रथमं पष्ठक्षमणम् उपसंपद्य विहरति, दवः खलु स शिदो
भ० ४२