________________
३०४
भगवतीस्त्रे शिवराजर्षि वक्तव्यता। लम्-"तेणं कालेणं, तेणं समर्पणं हथिणापुरे नामं नयरे होत्था, वणओ, तस्ल णं हथिणापुरस्स नयरस्स बहिया उत्तर पुरस्थिमे दिसीमागे एत्थ णं सहसंबवणे णाम उजाणे होत्था, सव्वोज्य पुफफफलसमिद्धे को गंदणवणसंनिप्पगासे सुहसीयलच्छाए मणोरमे सादुफले अकंटए पासादीए जाव पडिरूवे, तत्थ णं हस्थिणापुरे नयो सिवे नास राया होत्था, महया हिमवंत. वण्णओ, तस्त णं तिवस्स रन्नो धारिणी नासं देवी होत्था, सुकुमालपाणिपाया, वण्णओ तस्लण सिबल्स रन्नो पुत्ते धारिणीए अन्तए सिवभदए नाम कुमारे होत्था, सुकुमालपाणिपाये जहा सूरियत जान पच्चुवेक्खमाणे पच्चुवेक्खमाणे विहरइ। तएणं तस्स सिक्स्स रन्नो अन्नया कयाई पुठवरत्तावरत्तकालसमयसि रज्जधुरं चिंतेमाणस्स अयमेयावे अज्झथिए जाव समुप्पज्जित्था,-अस्थि ताले पुरा पोराणाणं जहा तामलिस्स जाव पुत्तेहिं वड्डामि, पमूहि दड्ढामि, रज्जेणं बडामि, एवं रटेणं, बलेणं, वाहणेणं, कोसेणं, कोडागारेणं, पुरेणं, अंतेउरेणं बड्डामि, विपुलअप्रमाणञ्चूत है क्यों की द्वीप और समुद्र असंख्यात हैं ऐसा महावीर स्वामी का कथन शिवराजऋषि के संशय से युक्त होने का कथन शिवराजऋषिका महावीरस्वामी के पास आने का संकल्प पश्चात् महावीरस्वामी के पास आना इसका कथन । ખંડમાં દ્રવ્યની સ્થિતિનું નિરૂપણુ-શિવરાજ ષિની માન્યતા પ્રમાણભૂત હોવાનું મહાવીર પ્રભુદ્વારા પ્રતિપાદન અને અસંખ્યાત દ્વીપ સમુદ્રો છે, એ વાતનું પ્રતિપાદન શિવરાજ ઋષિને આ વિષયમાં સંશય થવાનું કથનમહાવીર પ્રભુ પાસે જવાને સંક૯પ-મહાવીર પ્રભુ પાસે તેમના આગમનનું કથન.