________________
प्रमेयचन्द्रिका टीका श० ११७०९ ३० १ शिवराजर्षिचरितनिरूपणस् धणकणगरयणजाव संतसारसाव एज्जेणं अई अईन अभिवामि, तं किं णं अहं पुरा पोराणाणं. जाव एर्गतसोक्खयं उव्वेहसाणे विहरामि ? तं जाव ताव अहं हिरण्णैणं बड्डामि, तंचेव जाव अभिवडासि, जाव मे सामंतरायाणोऽवि बसे बहंति तावता से सेयं कल्लं पाउप्पभायाए जाव जलते सुबहु लोही लोहकडाहए कडु - च्छ्रयं तंचियं तावसमंडगं घडावेत्ता सिवमहं कुमारं रज्जे ठावेता तं सुबहुं लोहीलोहकडाहकडुच्छ्रयं तंबियं तावसमंडणं नहाय जे इसे गंगाकूले वाणपत्था तावसा भवंति तंजहा - होत्तिया, पोतिया, कोक्तिया जन्नई, सड्ढई, थालई, हुंबउदंतुक्खलिया उम्मजगा संमज्जगा निमज्जगा संपखाला उद्घकंड्यमा अहोकंडूया, दाहिणकूलगा, उत्तरकूलगा संखधमगा, कूलधमगा, निगलुइया, हत्थितावसा, जलाभिसेयकिढिणगाया अंबुवासिणो वाउवासिणो वक्कलवासिणो चेलवासिणो अंबुभक्खिणो वाउभक्खिणो सेवालभविखणो मूलाहारा कंदाहारा पत्ताहारा तयाहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूल पंडुपसपुष्कफलाहारा उद्दंडगा रक्खमूलिया मंडलिया बणवासिणो दिसा पोक्खिणो आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियंपिव कंडुसोल्लियंपिव कट्टसोल्लियं पिव अप्पाणं जाव करेमाणा विहरंति, तत्थणं जेते दिसापोक्खियतावसा तेसिं अंतिए मुंडे भवित्ता दिसापोक्खियतावसत्ताए पवइत्तए । पव्व वियणं समाणे Rahured अभिहं अभिगिहिस्सामि - कप्पइ मे जावज्जी
भ० ३९
३०५