________________
प्रमेयचन्द्रिका टीका श० ११ उ० ९ नवमोद्देशकविषयविवरणम्
अथ नवमोद्देशकः प्रारभ्यतेएकादशशतके नवमोद्देशकस्य सक्षिप्तविषयविवरणम् ।। हस्तिनापुरनगरवर्णनम् , शिवराजवर्णनम् , शिवभद्रपुत्रस्य वर्णनम् , शिवराजस्य संकल्पः, शिवभद्रस्य राज्याभिषेका, शिवराजस्य प्रव्रज्याग्रहणम् , शिवराजर्षेः अभिग्रहस्वीकरणम् , शिवराजर्षेः विभङ्गज्ञानोत्पत्तिवर्णनम् , सप्तैव द्वीपाः, सप्तव समुद्राश्च सन्ति, इत्येवं शिवराजर्षेः अध्यवसायः, शिवराजर्षिसम्मतसप्तद्वीपसप्तसमुद्रसम्बन्धे प्रश्नोत्तरम् , जम्बूद्वीपे वर्णादिरहितवर्णादिसहितद्रव्यस्थितिविषये प्रश्नोनरम् , लत्रणसमुद्रे तादृशद्रव्यस्थितिनिरूपणम् , धातकीखण्डे द्रव्यस्थितिविचारः, शिवराजः कथनमपामाणिकम् , असंख्यातद्वीपसमुद्राः सन्तीति महावीरस्वामिनः कथनम् । शिवराजः महावीरसमीपे समागमनम् ।
नवे उद्देशेका प्रारंभ ग्यारहवें शतक के इस नौवें उद्देशक का विषयविवरण संक्षेप से इस प्रकार से है-हस्तिनापुरनगर का वर्णन शिवराज का वर्णन शिवभद्र पुत्र का वर्णन शिवराज के संकल्प का कथन शिवभद्रका राज्याभिषेक शिवराजका प्रव्रज्याग्रहण. शिवराजऋषिका अभिग्रह स्वीकारका कथन शिवराजऋषि को विभङ्गज्ञानकी उत्पत्ति का वर्णन 'सात ही द्वीप और सात ही समुद्र हैं इस प्रकार का शिवराजऋषिका अध्यवसाय. शिवराजऋषि संमत सप्तद्वीप, सप्तसमुद्र के संबंध में प्रश्नोत्तर जम्बूद्वीप में वर्णादिरहित, एवं वर्णादिसहित द्रव्य की स्थति के विषय में प्रश्नोत्तर लवणसमुद्र में ऐसे द्रव्य की स्थिति का निरूपण धातकी खण्ड में द्रव्य की स्थिति का विचार शिवराजऋषि का कथन
નવમા ઉદેશાનો પ્રારંભ આ નવમા ઉદ્દેશનું સંક્ષિપ્ત વિષયવિવરણ–
હસ્તિનાપુર નગરનું વર્ણન, શિવરાજનું વર્ણન, શિવભદ્રપુત્રનું વર્ણન, શિવરાજના સંકલ્પનું કથન-શિવભદ્રને રાજ્યાભિષેક-શિવરાજ દ્વારા પ્રવજ્યા ગ્રહણ કરાય છે શિવરાજ ષિના અભિગ્રહનું કથન તેમને વિભંગ જ્ઞાનની ઉત્પત્તિ થયાનું કથન-“સાત જ દ્વીપ છે અને સાત જ સમુદ્ર છે,” એ તેમને અભિપ્રાયશિવરાજ ઋષિસંમત સાત દ્વીપ અને સાત સમુદ્ર વિષે પ્રશ્નોત્તર-જબૂદ્વપમાં વર્ણાદિ રહિત અને વદિ સહિત દ્રવ્યની સ્થિતિ વિષયક પ્રશ્નોત્તરો-લવણુ સમુદ્રમાં એવા દ્રવ્યની સ્થિતિનું નિરૂપણ ધાતકી