________________
२२२
भगवतीसूत्र वेदका बा, एवं यावत्-आन्तरायिकस्य । ते खल्लु भदन्त ! जीवाः किं सानावेदकाः, असातावेदका ? गौतम ! सातावेदको वा, असातावेदकोवा, अष्ट भगाः ६ ! ते खलु भदन्त ! जीवा ज्ञानावणीयस्य कर्मणः किम् उदयिनः ? अनुदयिनः ? गौतम ! तो अतुदयिनः, उदयीवा, उदयिनेो वा, एवं यावत् आन्तरायिकस्य ७१ ते खलु भदन्त ! जीवाः ज्ञानावरणीयस्य कर्मणः किम् उदीरका अनुदीरकावा ? गौतम ! नो अनुदीरकाः, उदीरको चा, उदीरकाबा । एवं यावत् आन्तरायिकस्य, नवरम्, वेदनीयायुष्योः अष्टभङ्गा ८ । ते खलु भदन्त ! जीवाः किं कृष्णलेश्याः, नीललेश्याः, कापातलेश्याः, तेनोलेश्याः १ गातम! कृष्णलेश्यो वा, यावत् तेजोलेश्यो वा, कृष्णलेश्याः वा, नीललेश्या वा, कापातलेश्या वा, तेजोलेश्या वा, अथवा कृष्णलेश्यश्च, नोललेश्यश्च, एवम् एते द्विकसंयोग त्रिकसंयोगचतुष्कसंयोगेन अशीति भङ्गा भवन्ति ९ ते खलु जीवाः किं सम्यग्दृष्टयः, मिथ्या दृष्टयः, सम्यग् मिथ्यादृष्टयः ? गौतम! नो सम्यदृष्टिः, नो सम्यग मिथ्यादृष्टिः, मिश्यादृष्टिी, मिथ्यादृष्टयोवा १० ते खलु भदन्त ! जीवाः किं ज्ञानिनः ? अज्ञानिनः गौतम ! नेा ज्ञानी, अज्ञानी वा, अज्ञानिनावा ११ । ते खलु भदन्त ! जीवाः किं मनायोगिनः, वायोगिनः, काययोगिनः? गौतम! नो मनायोगी, ना वचो योगी, काययोगीवा, काययोगिना वा, १२॥ ते खलु भदन्त! जीवाः किं साका. रोपयुक्ताः, अनाकारोपयुक्ताः ? गौतम ! साकारोपयुक्तोवा, अनाकारोयुक्तोवा, अष्ट भङ्गः १३ । तेषां खलु भदन्त ! जीवानां शरीरकाणि कति वर्णानि, कति गन्धानि, कति रसानि, कति स्पर्शानि प्रज्ञप्तानि ? गौतम ! पञ्चवर्णानि, पश्चरसानि, द्विगन्धानि. अष्टस्पर्शानि मज्ञप्तानि ते पुनः आत्मना अवर्णाः, आन्धाः, अरसाः, अस्पर्शाः, प्रज्ञप्ताः १४-१५ । ते खलु भदन्त ! जीवाः किम् उच्छ्वासाः, निश्वासाः, नो उच्छ्वासनिःश्वासः? गौतम ! उच्छ्वासको वा१, निःश्वासको वा२, नो उच्छवासनिश्वासका वा३, उच्छ्वास का वा४, निःश्वासका वा५ नो उज्छ्वास. निःश्वासका वा ६ अथवा उच्छ्वासकञ्च, निःश्वासकश्च ४ अथवा उच्छवासकश्च, नो उच्छ्वासनिश्वासकश्च ४, अथवा निःश्वासकश्च, नो उच्छ्वास निःश्वासकश्च ४, अथवा उच्छ्वासकश्च, निश्वासकश्च, नो उच्छ्यासनिःश्वासकश्च अष्टौ भङ्गाः, ८ एतेषडविंशतिः भङ्गा भान्ति १६। ते खलु जीवाः किम् आहारकाः, अनाहारकाः ? गौतम ! णो आहारका आहारको वा, अनाहारकोचा, एवम् अष्टौ भङ्गाः १७ ते खलु भदन्त ! जीवाः किं विरताः, अविरताः, विरताविरताः ? गौतम ! नो विरताः, नो विरताविरताः, अविरतोवा, अविरतावा १८ । ते खलु भदन्त ! जीवाः कि