________________
प्रमेयचन्द्रिका टीका श० ११ उ० १ ० १ उत्पले जी गोत्यादनिरूपण २२१
जहा बकंतीए उबद्दणाए, वणस्सइकाइयाणं तहा भाणियव्वं । __ अह भते ! सबपाणा, सव्वभूया, सबजीवा, सव्वसत्ता, उप्प
लमूलत्ताए, उप्पलकंदत्ताए, उप्पलनालत्ताए, उप्पलपत्तताए, उप्पलकेसरत्ताए, उप्पलकन्नियत्ताए, उप्पलचिमुग्धाए. उववन्न पुव्वा ? हंता, गोषमा! असतिं अदुवा अणंतक्खुत्तो । सेवं भंते ! सेवं भंते ति॥सू० १॥
॥इ उप्पलुद्देलओ सम्मत्तो॥११-॥ छाया-तस्मिन् काले, तरिमन् समये राजगृहे यावत पर्युपासीनः एवमवादीद-उत्पलं खलु भदन्त ! एकपत्रम् किम् एकजीवम् , अनेकजीवम् ? गौतम ! एकजीवं, नो अनेकजीवम्, तेन परं ये अन्ये जीवा उपपद्यन्ते, ते खलु नो एकजीवाः, अनेकजीयाः, ते खलु भदन्त ! जीवः केभ्यः उपपद्यन्ते ? कि थिकेभ्यः उपपद्यन्ते ? तिर्यगयोनिकेभ्यः उपपद्यन्ते? एनप्येभ्यः उपपद्यन्ते ? देवेभ्य उपपद्यन्ते ? गौतम ! ना नैरयिकेभ्यः उपपद्यन्ते तिर्यग्यो निकेभ्योऽपि उपपद्यन्ते, मनुष्येभ्योऽपि उपपद्यन्ते, देवेभ्योऽपि उपपद्यन्ते, एवम् -उषपाता भणितव्यः, यथा व्युत्क्रान्ति के वनस्पतिकायिकानां यावत ईशान इति? ते खलु मदन्त ! जीवाः, एकसमयेन कियन्तः उपपद्यन्ते ? गौतम! जधन्येन एकोबा, द्वौ वा, त्रयोवा, उत्कृष्टेन संख्येयाः वा, असंख्येया वा उपपद्यन्ते । ते खलु भदन्त ! जीवाः समये समये अपहियमाणा: अपहियमाणाः कियत्कालेन अपहियन्ते ? गौतम । ते खलु असंख्येयाः समये समये अपहियसाणा: अपहियमाणाः असंख्येयाभ्यः उत्सर्पिण्यवसर्पिणीभ्यः अहियन्ते, नाचैव खल्लु अपहताः स्युः ३। तेषां खलु भदन्त ! जीवानां फि महालया शरीरावगाहना मज्ञप्ता ? गौतम ! जधन्येन अ लस्य असंख्येय भागम्, उत्कृष्टेन सातिरेक योजनसहस्रम् ४ । ते खल भदन्त ! जीवा ज्ञानावरणीयस्य कर्मणः किं बन्धकाः, अबका ? गौतम! नो अवन्धकाः, बन्धको बा, वन्धकाः वा एवं यावत् अन्तरायिकस्य, नवरम्-आयुषः पृच्छा ? गौतम | बन्धकोवा, अबन्धको वा, इन्धका वा, अवन्धका बा, अथवा वन्धकच, अनन्धकश्व, अथवा बन्धकश्च अवन्का श्व, अथवा बन्धकोच, अबन्धकध, अथवा बन्धकाच अवधकाश्च, ८ एते अष्टौ भङ्गाः ५। ते खलु भदन्त ! जीयाः ज्ञानावरणीयस्य कर्मणः किं वेदकाः, अवेदकाः ? गौतम ? नेा अवेदकाः वेदको वा,