________________
२२०
भगवती स्त्र सेणं संखेज्जाई भवग्गणाई, कालादेसेणं जहणणं दो अंतोमुडुत्ता, उक्कोसेणं संखेज्जं कालं, एवइयं कालं सेवेज्जा एवइयं, कालं गतिरागति कज्जइ। एवं तेइंदिय जीवे; एवं बरिदिय जीवे वि। सेणं भंते ! उप्पलजीवे पंचिंदियतिरिक्खजोणिय जाव, पुणरवि उप्पलजीवे त्ति, पुच्छा, गोयमा! भवादेसणं जहण्णेणं दोभवग्गणाई, उक्कोसेणं अहमवरगहगाई कालादेसे जहण्णेणं दोअंतोमुहुत्ताई. उकोलेणं पुनकोडिपुहुत्ताई, एवइयं कालं सेवेज्जा, एवइयं कालं गतिमागति करेज्जा। एवं मणुसेण वि, समं जाय, एवइयं कालं गतिरागति करेज्जा २८ । लेणं भंते ! जीवा किमाहारमाहारोंति ? गोयमा ! दव्यओ अणंतपएसियाई दव्वाइं, एवं जहा आहारुद्देसए। वणस्लइकाइयाणं आहारो तहेव जाव सव्वप्पणयाए, आहारमाहारेंति, नवरं नियमाछाहर्सि सेसं तंचेक २९१ तेसिं णं भंते! जीवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा! जहणणं अंतोनुहुतं; उक्कोलणं दसवाससहस्साइं३० तेसिं णं भंते ! जीवाणं कइसमुग्धाया पण्णता? गोयमा! तओ ससुग्घाया पण्णत्ता, तंजहा-वेयणालमुग्घाए, कषायसमुग्धाए, मारणतियसमुग्घाए ३११ तेणं भंते ! जीवा मारणंतियसमुग्धारणं किं समोहया मरंति, अलमोहया मरंति? गोयमा! समोहयावि मरंति, असमोहयावि मरंति ३२॥ तेणं भंते ! जीवा अणंतरं उवष्टित्ता कहिं गच्छंति, कहिं उक्वजंति?कि नेरइएसु उववज्जति, तिरिक्खजोणिएसु उववज्जति ? एवं