________________
प्रमेयचन्द्रिकाटीका श० ११ ० १ सू० १ उत्पले जीवोत्पाद निरूपणम् २१९. वा, पुरिसवेयबंधवा, नपुंसगवेय बंधएवा, छब्वींसं भंगा२४| तेणं भंते! जीवा किं सन्नी, असन्नी ? गोयमा ! णो सन्नी, असन्नीवा, असन्निणोवा २५| तेणं भंते! जीवा किं लइंदिया, अणिदिया ? गोयसा ! णो अनिंदिया, सईदिएवा, सइंदियावा२६ | से णं भंते! उप्पलजीवे ति कालओ केवच्चिरं होइ ? गोयमा ! जहणणं अंतोमुहुतं उक्कोसेणं असंखेज्जं कालं २७| सेणं भंते! उप्पलजीवे पुढवीजी पुणरबि उप्पलजीचे त्ति केवइयं कालं सेवेज्जा ? केवइयं कालं गतिमागति करेज्जा ? गोयमा ! भवादेसेणं जहणेणं दोभवरगहणाई, उक्कोसेणं असंखेज्जाई भवगहणाई, कालादेसणं जहणणेणं दो अंतोमुहुत्ता, उक्कोसेणं असंखेज्जं कालं, एवतियं कालं सेवेज्जा, एवंतियं कालं गतिरागतिं करेज्जा | सेणं भंते! उप्पलजीवे, आउजीवे एवं चेव, एवं जहा पुढवीजीवे भणिएं तहा जाव वाउजीवे भाणियव्वे । सेणं भंते! उप्पलजीवे से वणस्सइजीवे से पुणरवि उप्पलजीवेति केवइयं कालं सेवेज्जा, केवइयं कालं गतिरागतिं कज्जइ ? गोयमा ! भवादेसेणं जहणेणं दो भवग्गहणाई, उक्कोसेणं अणंताई भवग्गहणाई, कालादेसेणं जहणेणं दो अंतोमुहुत्ता, उक्कोसेणं अनंतं कालं - तएकालं, एवइयं कालं सेवेज्जा, एवइयं कालं गतिरागतिं कज्जइ । सेणं अंते ! उप्पलजीवे वेइंदियजीवे, पुणरवि उप्पलजीवे त्ति केवइयं कालं सेवेज्जा, केवइयं कालं गतिमागतिं कज्जइ ? गोयमा ! भवादे सेणं जहण्णेणं दो भवग्गहणाई, उक्की