________________
प्रमेयचन्द्रिका टीका श०१० उ०५ सू०२ समरेन्द्रादीनामग्रमहिषीनिरूपणम् १५१ रायहाणीओ सीहासणाणिय, सरिसनामगाणि परियारो जहा मरस्त लोगपालाणं । कालस्सणं भंते! पिसाविंदस्स पिसायरगो कइ अग्गमहिसीओ पण्णत्ताओ ? अजो ? चत्तारि अग्गमहिसीओ पण्णत्ताओ, तंजहा- कमला, कमलप्पभा, उप्पला, सुदंसणा तत्थणं एगमेगाए देवीए एगमेगं देवीसहस्सं सेसं जहा चमरलोगपालाणं, परियारो तहेव, नवरं कालाए, रायहाणीए, कालंसि सीहासणंसि, सेसं तंश्चेव । एवं महाकालस्सवि । सुरुवस्सणं भंते! भूइंदस्स रण्णो पुच्छा ? अज्जो ! चत्तारि अग्गमहिसओ पण्णत्ताओ, तं जहा - रूववई, बहुरुवा, सुरूवा, सुभगा । तत्थणं एगमेगाए सेसं जहा कालस्स । एवं पडिरुवस्स वि । पुन्नभद्दस्स णं भंते! जक्खिदस्त पुच्छा ! अजो ? चत्तारि अग्ग महिसीओ पण्णत्ताओ, तं जहा- पुण्णा, बहुपुत्तिया, उत्तमा, तारयाय, तत्थणं एगमेगाए सेसं जहा कालस्स । एवं माणि भद्दस्त वि|भीमस्स णं भंते ! रक्खसिंदस्स पुच्छा, भज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तंजहा - पउमा, पउमावई, कणगा, रयणप्पभा । तत्थणं एगा मेगा सेसं जहा कालस्स । एवं महाभीमस्स वि । किन्नरस्स णं भंते ! पुच्छा ? अज्जो ! चत्तारि अग्गमहिसीओ, पण्णत्ताओ, तंजहा-वडेंसा, केउमई, रइसेणा, रहपिया । तत्थणं सेसं तंचेव । एवं किंपुरिसस्स वि । सप्पुरिसस्सणं पुच्छा ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तंजा - रोहिणी, नवमिया, हिरीपुप्फवई, तत्थणं एगमेगा.,