________________
भगवतीसूत्रे सेसं तंचेव। एवं महापुरिसस्स वि। अइकायस्सणं पुच्छा, अजो! चत्तारि अग्गमाहिसीओ पपणत्ताओ तंजहा-भुयंगा, भुयंगवई, महाकच्छा, फुडा, तत्थणं एगमेया., सेसं तंचेव। एवं महाकायस्त वि। गीयरइस्स णं भंते ! पुच्छा? अजो! चत्तारि अग्गमहिसीओ पण्णत्ताओ तंजहा-सुघोसा, विमला, सुस्सरा, सरस्सई । तत्थणं एगमेगाए.,सेसंतंचेव। एवं गयिजसस्स वि। सवेसि जहा कालस्स, नवरं सरिसनामियाओ रायहाणीओसीहासणाणि य, सेसं तंचेव। चंदस्सणं भंते ! जोइसिंदस्स जोइसरन्नो पुच्छा, अज्जो चत्तारि अग्गमहिसीओ पण्णत्ताओ, तंजहाचंदप्पभा, दोसिणाभा, अञ्चिमाली, पभंकरा। एवं जहा जीवाभिगमे जोइसियउद्देसए तहेव। सूरस्सवि-सूरप्पभा, आयवाभा, अचिमाली, पभंकरा, सेसं तं चेव, जावणो चेवणं मेहुणवत्तियं। इंगालस्स णं भंते। महग्गहस्स कइ अग्गमाहिती पुच्छा? अजो। चत्तारि अग्गमहिसीओ पण्णताओ तं जहा विजया वेजयंती, जयंती, अपराजिया, तत्थणं एगमेगाए देवीए, सेसं तं घेव जहा चंदस्त, नवरं इंगालवडेंसए विमाणे इंगालगंसि, सीहासणंसि सेसं तं चेव । एवं जाव वियालगस्सवि, एवं अट्रासीतीएवि महागहाणं भाणियवं, जाव भावकेउस्स, नवरं वडेंसगा सीहासणाणिय, सरिसनामगाणि, सेसं तं चेव। सक्कस्सणं भंते। देविंदस्स देवरन्नो पुच्छा, अज्जो। अझ अग्गमहिसीओ पण्णत्ताओतजहा-पउमा १, सिवा २, सेया ३, अंज ४, अमला ५,