________________
प्रमेयचन्द्रिका टीका श०१० उ०४ सू०१ चमरेन्द्रादीनां शायशिकनिरूपणम् १०३ जहा वमरस्ल जाब उबवज्जति, अस्थिणं भंते ! इसाणल एवं जहा सकरत नवरं चंपाए नयराए जाव उबरन्ना । जप्पभिज्ञ चणं संते ! चंपिज्जा तायतीसंसहाया, लेलं तं चेव जाव अन्ने उववज्जति । अस्थिणं भंते ! सणकुमारस्त देविदास देवरण्णो पुच्छा, हंता, अस्थि। से केणष्टेणं जहा धरणस्त तहेव, एवं जाब पाणयस्स एवं अच्चुयस अच्ने उववज्जति, सेवं भंते ! सेवं भंते ! त्ति' ॥ सू० १ ॥
दलमलयगस्ल चउत्थो उदेसो ससत्तो । छाया-तस्मिन् काले, तस्मिन् समये वाणिजक ग्रामो नाम नगरम् अभवत् , वर्णकः, दूतिपलाशकं चैत्यम् , स्वामी समवस्तः, यावत् पर्पत, प्रति. गता, तस्मिन् काले, तस्मिन् सनये श्रमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेचासी इन्द्रभूति म अनगारो यावत् ऊर्ध्वजानुः यावत् विहरति, । तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्य अन्तेवासी श्यामहस्ती नाम अनगारः प्रकृतिभद्रको यथारोहो यावत् ऊध्वजानुवित् विहरति । ततः खलु स श्यामहस्तीनाम अनगारो जातश्रद्धः यावत् उत्थया उत्थाय, यत्रव भगवान् गौतम स्तत्रैव उपागच्छति, उपागत्य भगवन्तं गौतमं त्रिकृत्यो यावत् पर्युपासीनः एवमवादीत-सन्ति खलु भदन्त ! चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य सायन्त्रिशकाः देवाः त्रयस्त्रिंशत् सहायाः ? हन्त, सन्ति, तत् के नार्थेन भदन्त ! एवमुच्यतेचमरस्य अमरेन्द्रस्य असुरकुमारराजस्य त्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? एवं खलु श्यामहस्तिन् ! तस्मिन् काले, तस्मिन्समये इहैव जम्बुद्वीपे द्वीपे भारते वर्षे काकन्दी नाम नगरी अभवत, वर्णकः, तत्र खल्ल काकन्यां नगर्या त्रयस्त्रिंशत सहायाः गृहपतयः श्रमणोपासकाः परिवसन्ति, आढया यावत् अपरिभूताः, अभिगत जीवाजीवा उपलब्धपुण्यपापाः, यावत् विहरन्ति, ततः खलु ते त्रयस्त्रिंशत् सहायाः गृहपतयः श्रमणोपासकाः पूर्वम् उग्राः, उपविहारिणः, संविग्नाः, संविग्नविहारिणो भूस्वा, ततःपश्चात् पार्श्व स्थाः, पावस्थविहारिणः, अबसन्नाः, अवसनविहारिणः, कुशीलाः, कुशीलविहारिणः, यथाच्छन्दा, संसक्ता संसकविद्दारी यथाच्छन्दविहारिणो वहूनि वर्षाणि श्रमणोपासकपर्यायं पालयन्ति, पालयित्वा, अर्द्धमासिक्या संलेखनया आत्मानं जूपयन्ति, जूषित्वा, त्रिंशद्भक्तानि अनशनया छिन्दन्ति, छित्त्वा, तस्य स्थानस्य अनालोचितपतिक्रान्ताः कालमासे कालं कृत्वा चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य त्रायस्त्रिंशकदेवतया उपपन्नाः, यत् प्रभृतिच खल्ल भदन्त !