________________
१०२
भेगवती तेविभेलगा तायतीसं सहाया गाहावइ लमणोवासगा बलिस्स बरोवर्णिदस्त वइरोयणरणो तायत्तीसगा देवा सेतं तं वेद जार निच्चे अब्बोच्छित्तिणयट्रयाए, अन्ले चयंति, अन्ने उकवजांति, अस्थि मं अंते ! धरणस्स णागकुमारिंदस्त नागकुमारणो तायत्तीलगा देवा तायत्तीसं सहाया ? हंता अस्थि । से केणढेणं जाव तायत्तीलगा देवा तायत्तीसंसहाया? गोयमा! धरणस्त नागकुमारिदस्त नागकुमाररण्णो तायत्तीसगाणं देवाणं सासए नामधेने पणते, जंन कयाइ नासी जाव अल्ने चयंति, अन्ने उववज्जति । एवं भूपाणंदल वि, एवं जाव महाघोसस्ल। अस्थिणं अंते ! सक्कल देविंदस्त देवरपणो पुच्छा, हंता अस्थि से केणटेणं जाव तायत्तीसगा देवा? एवं खलु गोथमा ! तेणं कालेणं, तेणं समएणं, इहेव जंबुद्दीवे दीवे भारहे वासे पालालए नामं सनिवेसे होत्था वणओ, लत्थ णं पालासए सन्निवेले तायत्तीसं सहाधा गाहावई समणोवासया जहा चमरस्त जाब विहरति, तए णं तायत्तीसं सहाया गाहावई समणोवासगा, पुद्धिं पि, पच्छावि, उग्गा, उग्गविहारी, संविधा, संविगाविहारी बहूई वासाइं समणोवा लगपरियाणं पाउणित्ता, मासियाए संलेहणाए अत्ताणं झूसेइ, झूसित्ता सटिं भत्ताई अणलगाए छेदति, छेदिता आलोइयपडिकंला लसाहिपत्ता कालमाले कालं किच्चा जाब उबन्ना, जप्पभिई च णं भंते ! पालासिगा तायन्तीसं सहाया गाहावई समणोवालगा, सेसं