________________
चन्द्रिका टीका श०१० उ०४ सु०१ चमरेन्द्रादीनां त्राय त्रिशक निरूपणम् १०१ मरस्स असुरिंदर असुरकुमाररण्णो तायत्तीसदेवत्ताए उववन्ना, तप्पभिई व णं भंते ! एवं वुच्चइ -- चमरस्स असुरिंदस्त असुरकुमाररण्णो तायत्तीसगा देवा । तए णं भगवं गोयमे सामहत्थिणा अणगारेणं एवं वृत्ते समाणे संकिए, कखिए, वितिगिच्छिए, उट्टाए उट्टेइ, उट्ठेत्ता सामहत्थिणा अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता, नसंसित्ता एवं वयासी- अस्थिणं भंते! चमरस्स असुरिंदस्स असुरकुमाररण्णो तायत्तीसगा देवा तायन्तीसं सहाया ? हंता, अस्थि, से केणट्टेणं भंते! एवं बुच्चइ ! एवं तं चैव सव्वं भाणियव्वं जाव तप्पभिडं च णं एवं बुच्चइ - चमरस्स असुरिंदस्त असुरकुमाररन्नो तायत्ती - सगा देवा तायत्तीसं लहाया ? णो इणहे समट्टे, गोयमा ! चमरस्त णं असुरिंदरस असुरकुमाररन्नो तायत्तीसगाणं देवाणं सासए नामधेजे पण्णत्ते, जं न कयाइ नासी, न कयावि न भवइ, ण कयाई ण भविस्सई, जाव निच्चे अव्वोच्छित्तिनयट्टयाए अन्ने चयंति, अन्ने उववज्जति । अस्थि णं भंते! बलिस्स वइरोयदिस्स धइरोयणरण्णो तायत्तीसगा देवा ? तायत्तीसं सहाया ? हंता अस्थि । से केणट्टे णं भंते! एवं बुच्चइ - बलिस्स वइरोयदिस्त जाव तायत्तीसगा देवा ? तायत्तीसं सहाया ? एवं खलु गोयना ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीचे दीवे भारहे वासे विभेले णामं संनिवेसे होत्था, वण्णओ, तत्थ णं बिभेले संनिवेसे जहा चमरस्स जाव उववन्ना । जप्यभिई च णं भंते!