________________
भगवतीस्त्रे उत्सवः स इवेति जीवितोत्सविकः त्वयि सत्येव जीवनोत्सवात् हृदयानन्दजननो मनः समृद्धिकारकः मनसः प्रमोदजनकत्वात् उदुम्बरपुष्पमिच गूलरपदवाच्या विशेष पुष्पमिव श्रवणतायै श्रोतुमपि दुर्लभोऽसि, किसुत वक्तव्यम् , पुनः हे अङ्ग ! दर्शनातायै द्रष्टुं दुर्लमोऽसीति तथा यस्य श्रवणमपि यदा दुर्लभं भवति तदा तस्य दर्शनं तु सुतरामेव दुर्लभमिति भावः, अत्र उदुम्बरपुष्पस्थ दुर्लभत्वात्तेन तस्योपमा दत्ता । ' तं नो खलु जाया ! अम्हे इच्छामो तुम्भं खणमवि विप्पभोग, तं अच्छादि ताव जाया ! जाव ताव अम्हे जीवामो, तओ पच्छा अम्हे हि कालगएहिं समाणेहिं परिणयवये वडियकुलवंसतंतुकज्जमि निरवयक्खे समणस्स भगवओ महावीरस्स अन्तिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिसि । हे जात! हे पुत्र ! तस्मात् कारणात् नो खलु वयम् इच्छामस्तब क्षणमपि विप्रयोग विरहस्, तथा चास्माकं क्षणमात्रमपि तव विरहोऽसह्यः मत्स्यानां जलविरह इव तत् तस्मात्कारतुम जीवितोत्सविक हो अथवा हमारा जीवन तुम्हारेही हाथमें है, इसलिये भी तुम जीवितोत्सधिक हो, तुम्हे देखने पर हृदय को अपार आनन्द मिलता है, इसलिये तुम हृदयानन्दजनक हो । गूलर के पुष्पकी तरह तुम सुनने में भी दुर्लभ हो तो फिर तुम्हारे दर्शनकी तो बातही क्या कहनी. यहां उदुम्बर पुष्पकी उपमा उसकी दुर्लभतो होनेसे दी गई है । ' तं नो खलु जाया ! अम्हे इच्छामो तुझं खणम वे विप्प. ओगं, तं अच्छाहि ताब जापा ! जाव ताव अम्हे जीवामो, तो पच्छा अम्हेहिं कालगएहि लमाणेहिं परिणयवए पड्रियकुलवंसतंतुकज्जम्मि, निरवयस्खे, समस्त भगवओ महावीरस्स अतिए मुंडे भवित्ता अगाराओ अणगारियं पचहहिसि' इसलिये हे पुत्र! हम तुम्हारे वियोगको एक क्षण भी सहन नहीं कर सकते हैं । अतः जबतक हम
જીવિતત્સવિક છે તને જોતાં જ અમારા હૃદયમાં આનદ ઉત્પન્ન થાય છે, તેથી તું હૃદયાનન્દજનક છે. ગૂલરના પુપની જેમ તારા નામનું કે વચનનું શ્રવણ જ દુર્લભ થઈ ગયું છે, તે પછી તારા દર્શનની દુર્લભતાની તે વાતજ શી કરવી. (ઉદુમ્બર-ગૂલર પુષ્પ દુર્લભ હોવાથી અહીં તેની ઉપમાં આપपाम मावी छे.) त णो खलु जाया ! अम्हे इच्छामो तुठभे खणमवि विप्प
ओगं, त' अच्छाहि ताव जाया ! जाव ताव अम्हे जीवामो, तओ पच्छा अम्हे हिं कालगएहिं समाणेहि परिणयवए वडियकुलबसत'तुरुजम्मि, निश्वयक्खे समणस्स भगवओ महावीरस्स अतिय मुडे भवित्ता अगाराओ अणगारियं पाइहिसि" બેટા ! અમે એક ક્ષણનો પણ તારે વિયોગ સહન કરવાને અસમર્થ છીએ