SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ६२६ भगवतीसरे यावत् अस्त्येकाः केवला योधि बुध्येत, मस्त्येककः केवलो बोभि नो बुध्येत । तत् केनार्थेन भदन्त ! यावत् नो बुध्येत ? गौतम ! यस्य खलु दर्शनावरणीयानां कर्मणां क्षयोपशयः कृतो भवति, स खलु अश्रुत्वा केवलिनो वा यावत् केवलां बोधि वुध्येत, यस्य खलु दर्शनावरणीयानां कर्मणां क्षयोपशमो नो कृतो भवति, का अनुभव हो सकता है ? (गोयमा) हे गौतम ! ( असोच्चाणं केव. लिस्स चा जाब अत्थेगह ए केवलं वोहि बुज्झेज्जा, अत्थेगहए केवलं योहिं णो वुज्ञज्जा) केवली से यावत् उनके पक्ष की उपालिका से केवलि. प्रज्ञप्त धर्म का श्रवण किये बिना भी कोई २ जीव शुद्ध सम्यग्दर्शन का अनुभव कर सकता है और कोई २ जीव उसका अनुभव नहीं कर सकता है। (से केणष्टेणं भंते ! जाव नो बुज्झेज्जा) हे भदन्त ! ऐसा आप किस कारणले कहते हैं कि केवलीले था यावत् उनके पक्षकी उपासिकासे केवलिप्रज्ञप्त धर्म का श्रवण किये विना भी कोई२ जीव शुद्धलम्यग्दर्शनका अनुभव कर सकता है और कोई २ जीव नहीं कर सकता है ? (गोयमा) हे गौतम ! (जस्स णं दरिसणावरणिज्जाणं करमाणं खओवसमे कडे भवइ, से णं असोचा केचलिस्स वा जाव केवलं बोहिं बुज्झेजा, जस्स णं दरिलणावरणिजाणं करमाणं खओवलसे णो कडे अवह, से णं असोचा केवलिस वा जाव केवलं बोहिं णो बुज्झेजा, ले तेणटेणं जाव णो (गोयमा ! ) ॐ गौतम । ( अमोच्चाणं केवलिस्म वा जाव अत्थेगइए केवल गोहिं बुज्झेज्जा, अत्थेगइए केवलं बोहि णो बुज्झेज्जा) पक्षी पासेथी अथवा કેવલીના પક્ષની શ્રાવિકા પર્યન્તના ઉપર્યુક્ત જી પાસેથી કેવલી પ્રજ્ઞમ ધર્મનું શ્રવણ કર્યા વિના પણ કઈ કઈ જીવ શુદ્ધ સમ્યગ્દર્શનનો અનુભવ કરી શકે છે અને કઈ કઈ જીવ તેને અનુભવ કરી શકતા નથી. (से केणटेणं भंते ! जाव नो बुझेज्जा १ ) 8 महन्त ! मे मा५ ॥ કારણે કહે છે કે કેવલી આદિની પાસેથી કેવલિપ્રજ્ઞસ ધર્મને સાંભળ્યા વિના પણ કઈ કઈ જીવ શુદ્ધ સમ્યગ્દર્શનને અનુભવ કરી શકે છે અને કોઈ કઈ જીવ તેને અનુભવ કરી શકતા નથી ? (गोयमा ! ) है गौतम ! (जसणं दरिसणावरणिज्जाणं कमाणं त्वओअसमे फडे भवइ, से ण असोच्चा केयलिस्स वा जाव केवलयोहि बुझेज्जा, जस्सण दरिसणावर णिज्जाण कम्माणं खओवसमे णो को भवइ, से ण' असोचा केवलिरस वा जाप केवलं घोहि णो बुझेमा, से तेण ण जाव णो बुझेना)
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy