________________
४२
भगवती सूत्रे या देवो वध्नाति, नैवदा देवी बध्नाति, अपितु 'पुव्यपडियन पडच मणुस्सा य मणुस्सीओ य वैधंति' पूर्वप्रतिपन्नान् प्रतीत्य आश्रित्य ऐर्यापथिकं कर्म मनुष्याश्च मानुष्यश्च बध्नन्ति, अयमाशयः - पूर्व पाकाले प्रतिपन्नमैर्यापथिककर्मवन्धकत्वं यैस्ते पूर्वप्रतिपन्नकाः ते च ऐर्यापथिककर्मबन्धस्य द्वितीय तृतीयादिसमयवर्तिनो भवन्ति, तादृशाश्च कतिपये पुरुषाः स्त्रियथ सन्ति, उभवप्रकारकाः केवलः सर्वदा भवन्ति, ऐर्यापथिककर्मबन्धका वीतरागो - प्रशान्तमोह - क्षीणमोह-सयोगिकेवलिगुणगुणस्थानवर्तिनो मनुष्या भवन्ति तथा च मनुष्यस्यैव ऐर्यापथिककर्मबन्धो भवति नेतरेपामित्यभिप्रायेणैवाह - ' मणुस्सा य, मणुरसीओ य ' इति ।
तियैचयोनिक जीव बांधता है, 'नो तिरिक्खजोणिणी बंध' न तिच स्त्री बांधती है, ' णो देवो बंधइ' न देव बांधता है, ' णो देवी 'ध' न देव स्त्री बांधती है अपि तु 'पुन्वपडिन्नए पडुच्च मणुस्सा यमणुसीओ य बंध' पूर्वप्रतिपन्नकों को आश्रित करके ऐर्यापधिक कर्म को मनुष्य और मनुष्यस्त्रियां बांधती हैं । इसका तात्पर्य ऐसा है । जिन्होंने पहिले ऐपिथिक कर्म का बंध किया होता है वे पूर्वप्रतिपन्नक कहलाते हैं ऐसे थे जीव ऐर्यापथिक कर्मबन्ध के द्वितीय तृतीय आदि समवर्ती होते हैं । ऐसे अनेक मनुष्य और अनेक स्त्रियां होती हैं । क्यों कि दोनों प्रकार के केवली हमेशा होते हैं । ऐर्यापथिक कर्म के बन्धक वीतराग उपशान्तमोह, क्षीणमोह और सयोगकेवली इन गुणस्थानों में रहने वाले जीव होते हैं । तथा च-मनुष्य को ही ऐर्यापथिक
ક્રમ નારક જીવ ખાંધતા નથી, તિય ચ ચેાનિક જીવ પણ માંધતા નથી, तिर्यग्य योनिङ सी यशु जांघती नथी, ( णो देवो वध, णो देवी बंधइ ) द्वेव पशु बांधता नथी भने देवी पशु बांधती नथी. परन्तु ( पुत्र पडिवन्नए पच्च मणुस्सा य मणुस्सीओ य बंधह) पूर्वप्रतिपन्नानी अपेक्षाये मनुष्य अने મનુષ્ય સ્રીએ ઐય્યપથિક કર્યાંના મધ ખાંધે છે તેનું તાત્પર્ય નીચે પ્રમાણે છે– જેમણે પહેલાં ઐોપથિક કના ખધ કર્યો હેાય છે, તેમને પૂ`પ્રતિપન્નક કહે છે. એવાં તે જીવ ઐર્યોપથિક કબંધના દ્વિતીય, તૃતીય આદિ સમયવર્તી હાય છે–એવાં અનેક મનુષ્યા અને અનેક સ્ત્રીઓ હાય છે, કારણુ કે અન્તે પ્રકારના કેવલી હંમેશા હેાય છે. ઐય્યપથિક કના ખધક વીતરાગ ઉપશાન્ત મેહ, ક્ષીણુ માહ અને સચેાગ કેવલી, એ ગુરુસ્થાનામાં રહેનારા જીવા ઢાય છે. મનુષ્ય જ ઐય્યપથિક કરેંના બંધ કરે છે, ખીજા જીવા તે ક્રમના અધ १२ता नथी, मे अभिप्रायनी अपेक्षाये ४ सूत्ररे धुंछे - ( मणुस्मा य