________________
१६
reader
व्यवहारवक्तव्यता ।
गुर्वादिभावान्तस्य प्रत्यनीकाच अपुनः करणेनाभ्युत्थिताः शुद्धिमर्हन्ति, शुद्धिश्व व्यवहाराद् भवति, अतो व्यवहारं प्ररूपयितुमाह- कविदेणं इत्यादि । मूलम् - कइ विहे णं भंते! ववहारे पण्णत्ते ? गोयमा ! पंचविहारे पण्णत्ते, तं जहा - आगमे १ सुए२ आणा३ धारणा४ जीए५। जहा से तत्थ आगसे सिया आग सेणं ववहारं पटुवेजा । णोय से तत्थ आगमे सिया जहा से तत्थ सुए सिया, सुरणं ववहारं पटुवेजा | णो वासे तत्थ सुए सिया जहा से तत्थ आणा सिया आणाए ववहारं पटुवेज्जा | णो य से तत्थ आणा सिया, जहा से तत्थ धारणा सिया, धारणाए णं ववहारं पट्टवेजा। जो य से तत्थ धारणा सिया, जहा से तत्थ जीए सिया, जीएणं ववहारं पट्टवेज्जा । इच्चे एहिं पंचहिं ववहारं पटुवेज्जा, तं जहा- आगमेणं, सुरणं, आणाए, धारणाए, जीएणं । जहा जहा से आगमे सुए आणा, धारणा जीए तहा तहा ववहारं पटूवेज्जा । से किमाहु अंते ! आगमवलिया समणा निग्गंथा, इच्चेयं पंचविहं बवहारं जया जया जहिं जहिं तहा तहा तहिं तहिं अणिस्सिओस्सियं सम्मं ववहरमाणे समणे निग्गंथे आणाए आराहए भवइ || सू० २ ॥
"
'छाया -- कतिविधः खलु भदन्त ! व्यवहारः प्रज्ञप्तः १ । गौतम ! पञ्चविधो व्यवहारः प्रज्ञप्तः, तद्यथा - आगमः, श्रुतम्, आज्ञा, धारणा, जीतम्, यथा स तत्र
कौन जानता है ? न मालूम यह किसने बनाया है ? दान से रहित अकेले चारित्र से क्या होता है ? || सू० १ ॥
આધારે રચિતને કાણુ જાણે છે? શી ખખર તે કાણે મનાવ્યુ છે ? દાનથી રહિત એકલા ચારિત્રથી શું વળે ? ” આ પ્રકારની માન્યતાને ભાવપ્રત્ય नीता उडे हे ॥ सू. १ ॥