SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ भगवतीमत्रे ३७८ नेरयिकाः कि ज्ञानिनो भवन्ति, आजनिनो वा ? भगवानाह-तिन्ति नाणा, तिन्नि अन्नाणा नियमा' हे गौतम । पर्याप्तकानां नैरयिकाणाम् त्रीणि ज्ञानानि मतिश्रुतावधिलक्षणानि, त्रीणि अज्ञानानि च मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानलक्षणानि नियमात् नियमतो भवन्ति अपर्याप्तकानामेवासंतिनैरयियाणा विभङ्गज्ञानाभावो भवति, अतः पर्याप्तकावस्थायां तेषामज्ञानत्रयं नियमतो भवतीति भावः, 'जहा नेरइया एवं जाव थणियकुमारा' यथा नरयिका नियमनस्त्रिज्ञानिनः, त्र्यज्ञानिनश्चोक्ता एवं तथैव यावत् पर्याप्तका असुरकुमाराः, नागकुमाराः, मुवर्णकुमाराः, विद्युत्कुमाराः, अग्निकुमाराः, दीपकुमाराः, उद्धिकुमाराः, दिशाकुमाराः, चायु कुमाराः, स्तनितकुमारा अपि निगमतस्त्रिज्ञानिनः, व्यज्ञानिनश्च वक्तव्याः, 'पुढजीव पर्याप्तक होते हैं वे क्या ज्ञानी होते हैं या अज्ञानी होते है ? उत्तरमें प्रभु कहते है 'निन्नि नाणा तिन्नि अन्नाणा नियमा' हे गौतम! जो नारक पर्याप्तक होते हैं वे नियमसे मतिज्ञान, श्रुतज्ञान और अवविज्ञान इन तीन ज्ञानवाले होते है और प्रत्यज्ञान, श्रुताज्ञान और विभंगज्ञान इनतीन अज्ञानवाले होते हैं । असंज्ञी नारकजीवोंके अपप्तिावस्थामें ही विभंगज्ञान नहीं होता है। पर्यासक अवस्थामें तो नारकजीवों के विभंगज्ञान नियमसे होता ही है। अतःपर्याप्तकावस्थामें उनके अज्ञानत्रय नियमतः होते हैं ऐसा कथन किया है । 'जहा नेरइथा एवं जाव थणियकुमारा' नैरयिकजीव जैसे नियमसे त्रिज्ञानी और यज्ञानी कहे गये हैं वैसे ही पर्याप्तक असुरकुमार, नागकुमार, सुपर्णकुमार, विद्युत्कुमार, अग्निकुमार, दीपकुमार, उदधिकुमार, दिशाહે ભદન્ત ! જે નારક છે પર્યાપ્તક હોય છે. તે શુ જ્ઞાની હોય છે કે અજ્ઞાની હોય छ? उत्तर:- ‘तिन्नि नाणा तिन्नि अन्नाणा नियमा' गौतम २ ना२४ પચ તક હોય છે તે નિયમથી મતિજ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાન એ ત્રણ જ્ઞાનવાળા હે છે. અને મત્યજ્ઞાન, શ્રુતજ્ઞાન અને વિર્ભાગજ્ઞાન એ ત્રણ અજ્ઞાનવાળા હોય છે. અસંજ્ઞીનારક જીવોને અપર્યાપ્તાવસ્થામા વિર્ભાગજ્ઞાન હોતું નથી. પર્યાપ્તક અવસ્થામાં તે નારક જીવોને વિભાગજ્ઞાન નિયમથી હોય છે. એટલે પર્યાપ્તકાવસ્થામાં તેઓને ત્રણ અજ્ઞાન નિયમથી हाय छ तेम ४वामा माव्यु छ. 'जहा नेरइया एवं जाव थणियकुमारा' यि જીવ જેવી રીતે નિયમથી ત્રણ જ્ઞાન અને ત્રણ અજ્ઞાનવાળા નિયમથી કહેલા છે તેવીજ રીતે પર્યાપ્તક અસુરકુમાર, નાગકુમાર, સુપર્ણકુમાર, વિદ્યુતકુમર, અગ્નિકુમાર, હીપકુમાર, ઉદધિકુમાર, દિશાકુમાર, વાયુ (પવન કુમાર, સ્વનિતકુમાર પણ નિયમથી
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy