SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ भगवतीमत्रे २९८ स किं पिशाच वानव्यन्तरदेवकर्माशीविषो भवति ? एवं भृतादिगन्धर्वान्तवानव्यन्तरदेवकर्माशीविषो भवति ? भगवानाह-'एवं सव्वेसि वि अपज्जत्तगाणं' हे गौतम ! एवम् असुरकुमारादिवदेव सर्वेषामपि पिशाचादिगन्धर्वान्तवानव्यन्तराणाम् अपर्याप्तकानाम्, अपर्याप्तावस्थायामेव कर्माशीविषत्वं नो भवति, पर्याप्तकावस्थायामित्यर्थः, एवं 'जोइसियाणं सम्वेसिं अपज्जत्तगाणं' ज्योतिषिकाणां सर्वेषां चन्द्रसूर्यग्रहनक्षत्रादिताराविमानान्तानामपि अपर्याप्तानाम् अपर्याप्तकावस्थायामेव कर्माशीविपत्वं भवति, नो पर्याप्तकावस्थायामिति भावः । गौतमः पृच्छति- 'जेइ वेमाणियदेवकम्मासीविसे कि कप्पोवगवेमाणियदेवकम्मासीविसे ?' हे भदन्त ! यदि वैमानिकदेवकर्माशीविषो भवति स किं पिशाचवानव्यन्तर देवकर्माशीविष होते हैं ? या भूतादिगंधर्वान्त वानव्यन्तरदेव कर्माशीविष होते हैं ? इसके उत्तर में प्रभु कहते हैं एवं सव्वेसि पि अपज्जत्तगाणं' हे गौतम ! जिसप्रकारसे असुरकुमार आदिकोंको अपर्याप्तावस्थामें काशीविष कहा गया है, उसीप्रकारसे समस्त पिशाचसे लेकर गंधर्वतकके वानव्यन्तरोंको अपर्याप्तावस्थामें कर्माशीविष कहा गया है । अतः ये सब अपर्याप्तावस्थामें ही कर्माशीविष होते हैं, पर्याप्तावस्थामें नहीं । 'एवं जोइसियाणं सव्वेसिं अपज्जत्तगाणं' इसी तरहसे जितने भी चन्द्र, सूर्य, ग्रह, नक्षत्र आदि लारा विमानतक ज्योतिषीदेव हैं, वे सब अपर्याप्तावस्थामें ही कर्माशीविष होते हैं पर्याप्तावस्थामें नहीं । अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं 'जइवेमाणियदेवकम्मासीविसे, किं कप्पोवगवेमाणियदेवकम्मासीविसे, कप्पाईय वैमाणियदेवकम्मासीविसे) हे भदन्त ! यदि वैमानिकदेव કમશીવિષ હોય છે કે ભૂતાદિ ગંધર્વ પર્યન્તના વ્યાનચતરદેવ કર્મશીવિષ હોય છે? उत्तर- ‘एवं सध्वेसिपि अपजत्त गाणं' हे गौतम ! रे प्रारे मसुरेशुमार माहियाने અપર્યાપ્ત અવસ્થામાં કર્મશીવિષ કહ્યા છે એ જ રીતે સમસ્ત પિશાચથી લઈને ગધર્વ પર્યન્તના બાનન્તરને અપર્યાપ્તાવસ્થામાં કમશીવિષ કહ્યા છે. એટલા માટે તે તમામ અપર્યાપ્તાવસ્થામાં જ કમશીવિષ હોય છે પર્યાપ્તાવસ્થામાં નહી જ. 'एवं जोइसियाणं सम्वेसि अपज्जत्तगाणं' मे ते २८॥ यद्र, सूर्य, 3, નક્ષત્ર આદિ તારા વિમાન પર્યન્તના તિષિકદેવ છે તે સઘળા અપર્યાપ્તાવસ્થામાં मशीविष होय छे पर्याप्तावस्थामा नही प्रश्न- ' जइ वेमाणियदेवकम्मासीविसे किं कप्पोवगवेमाणियदेवकम्मासीविसे, कप्पाईयवेमाणियदेव
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy