SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ पमेयचन्द्रिका टीका श. ८ उ. २ सू..१ आशीविषस्वरूपनिरूपणम् २७५ पञ्चेन्द्रियाः तिर्यश्चः मनुष्याच पर्याप्तका एव कर्माशीविषा उच्यन्ते, एतेषां हि तपश्चर्यादिना अन्येन वा केनचिद् कारणेन आगीविषलब्धिर्भवति, आशीविषलव्ध्या च एते शापप्रदानेनैव अन्यान् व्यापादयितुं शक्नुवन्ति. ते च कर्माशीविषाः आशीविषलब्धिस्वभावात् सहस्रारान्नाष्टमदेवलोकेषु एव उत्पत्तुमर्हन्ति, तत्र देवत्वेनोत्पन्नाश्च ते देवा भूत्वा अपर्याप्तावस्थायाम् भूतपूर्वागीविपभावानुभवतया कर्माशीविषलब्धिमन्तो भवन्ति, उक्तञ्च 'आसी दाढा तग्गयमहाविसाऽऽसीविसा दुनिहभेया। ते कम्मजाइभेएण णेगहा चउबिहविगप्पा-'त्ति' आशी दंष्ट्रा तद्गतमहाविषाः आशीविषाः द्विविधभेदाः । ते कर्मजातिभेदेन नेकधा चतुर्विधविकल्पाः ॥इति॥ गौतमः पृच्छति - 'जाइआसीविसाणं भंते । काविहा पण्णता?' हे भदन्त ! जात्याशीविपाः खलु जीवाः कतिविधाः प्रज्ञप्ताः ? जाति आशीविष जीव हैं । जो शाप आदि क्रियारूप कर्मसे आशीविप हैं प्राणीके उपघातक हैं वे काशीविष हैं । ऐसे कर्माशीविष पर्याप्त पचेन्द्रियतिर्य च, और पर्यातक मनुष्य ही होते हैं। इन्हें तपश्चर्यादिसे अथवा किसी अन्यकारणसे आशीविषलब्धि होती है। आशीविषलब्धिके प्रभावसे ये शापदेकर ही अन्य जीवोंको मार डालने के लिये समर्थ होते हैं। ऐसे ये जीव काशीविप कहे गये हैं। आशीविषलब्धिके स्वभावसे ये आठवें देवलोक सहस्रारतक उत्पन्न हो सकते हैं। वहां पर देवरूपसे उत्पन्न हुए वे देव होकर अपप्तिावस्थामें भूतपूर्व आशीविष लब्धिके प्रभाव से वासित होने के कारण कर्माशीविषलब्धिवाले होते हैं। कहाभी है-' आसीदाढातग्गय इत्यादि अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं 'जोइ आसीविसा णं કિયારૂપ કર્મથી આશીવિષ છે. પ્રાણીઓના ઉપઘાતક-ઘાત કરનાર છે. તે કમશીવિષ છે. એવા કર્માશીવિશ્વ પર્યાપ્તક પચેન્દ્રિય તિર્યંચ અને પર્યાપ્તક મનુષ્ય જ હોય છે. તેમને તપશ્ચર્યાદિથી અથવા કેઈ અન્ય કારણથી આશીવિષ લબ્ધિ પ્રાપ્ત થયેલી હોય છે આશીવિષ લબ્ધિના પ્રભાવથી તેઓ શાપ આપીને અન્ય જીવોને મારવાને સમર્થ થઈ શકે છે એવા તે જીને કમશીવિષ કહેવામાં આવે છે. આશીવિષલબ્ધિના સ્વભાવથી તે આઠમા દેવલેક સહસ્ત્રાર સુધી ઉત્પન્ન થઈ શકે છે ત્યાં આગળ દેવરૂપથી ઉત્પન્ન થયેલા તેઓ દેવ થઈને અપર્યાપ્તાવસ્થામાં ભૂતપૂર્વ આશીવિષ લબ્ધિના પ્રભાવથી યુકત डापायी माशीविषeeqा डाय छे ४यु पाणु छ- 'आसी दाढा तग्गय इत्यादि'. वे गौतम २वामी प्रभुने मे पूछे छे । 'जाइ आसीविसाणं भते कइविहा
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy