________________
६४०
भगवतीसु
टीका- ' छउमस्थे णं भंते! मणूसे' गौतमः पृच्छति - हे भदन्त ! छदमस्थः अवधिज्ञानवर्जितः खलु मनुष्यः किम् ' तीयमणंतं सासयं समयं ' अतीते = व्यतीते अनन्ते = अन्तरहिते शाश्वते = नित्ये समये व्यतीतानन्तशाश्वतकाले 'केवलेण संजमेण' केवलेन संयमेन केवलसंयममात्रेण उपलक्षणात केवलेन तपसा 'एवं जहा पढमसए उन्थे उद्देसए ता भाणियव्वं, जाव अलमत्थु ' एवं यथा प्रथमशतके चतुर्थे उद्देशके उक्तं तथा अत्रापि भणितव्यं = वक्तव्यम्, यावत् 'अलमस्तु' इत्यन्तम्, तथा च- यावत्करणात् - केवलेन संवरेण, इज्जे' जाव खुड्डियं वा महालियं वा से तेणद्वेणं गोयमा ! जाव समे चैव जीवे) हाथी और कुंथुका जीव समान है । जैसा 'रायपसे - णीय' सूत्र में कहा उसी तरह से ग्रावत् 'खुडियं वा महालियं वा ' इस पाठतक जानना चाहिये । इस कारण हे गौतम ! मैंने ऐसा कहा है कि हाथी का जीव और कुन्थुका जीव समान ही है ।
टीकार्थ - जीव का अधिकार होने से सूत्रकारने यहां पर छ - मनुष्यकी वक्तव्यता का कथन किया है - इस में गौतमने प्रभुसे ऐसा पूछा है कि- 'छउमत्थे णं भंते मणूसे' हे भदन्त ! अवधिज्ञानवर्जित छद्मस्थ मनुष्य क्या 'तीयमणंतं सासयं समयं' अतीत-व्यतीत, अनन्त शाश्वतकाल में - " केवलेण संजमेण' केवल संयम से उपलक्षण से - केवल तप से, ' एवं जहा पढमसए उत्थे उदेसए तहा भाणियव्यं जाव अलमत्यु' जैसा प्रथम शतक में चौथे उद्देशक कहा है उसी तरह जात्र समेचेव जीवे) हाथी ने डीडीने व समान छे. या विषभभो 'राययसेतीय सुत्र' भां ऽह्या अभाो Łथन समन्युं 'खुड्डियं वा महालियं वा' (घु शरीर अने માઢું શરીર) અહીં સુધીનુ કથન તે સૂત્રમાથી ગ્રહણ કરવું હે ગૌતમ ! તે કારણે મેં એવુ કહ્યુ` છે કે હાથીને જીવ અને કીડીનેા જીવ સમાન જ છે.
ટીકા – જીવના અધિકાર ચાલુ હાવાથી સુત્રકારે આ સૂત્રમાં છદ્મસ્થ મનુષ્યની વકતવ્યતાનુ કથન કર્યું છે– ગૌતમ સ્વામી મહાવીર પ્રભુને એવા પ્રશ્ન પૂછે છે કે 'छउमत्थे णं भंते! मणूसे' से लहन्त ! अवधिज्ञानरहित छद्मस्थ मनुष्य शु 'तीयमणंत सासयं समयं ' अतीत (व्यतीत थयेला), अनंत ( अंत रहित) अने शाश्वत (नित्य) सभयभा 'केवलेणं संजमेणं' ठेवण सत्यमथी, (उपलक्षाणुनी अपेक्षा देवण तथथी) सिद्धयः पाभ्येो भरे ? ( एवं जहा पढमसए चउत्थे उद्देसए वहाभाणियव्वं जात्र अलमत्थु ) नेवी रीते प्रथम શતકના ચાયા ઉદ્દેશામાં કહ્યું છે, તેવીજ રીતે અહીં .પણ સમજી લેવું ચાવત્ અલમરતુ અહીં સુધીનું કથન અહીં
ગ્રહણ કરવું