________________
-
-
- ३७८
भगवतीसूत्र उक्तञ्च "अंगुष्ठ-मुहि-गंठी-घरसेउस्सास-थियुग-जोइकखे ।
अणिय संकेयमेन्यं, धीरेहिं अणतणाणीहि" ॥१॥ छाया- अङ्गुष्ठ-मुष्टि-ग्रन्थि-गृह-स्वेदोच्छास स्तिबुक-ज्योतिष्कान (आश्रित्य)
मणिनं सन्केतमेतद् धीरैरतन्तज्ञानिभिः १॥ इति नवमो भेदः
अद्धाकम्-अद्वा-कालःतयुक्तम्-अद्धाकं तपः नमस्कारपौरुष्यादिदश विधकालपरिमाणपूर्वकं कृतं तपः अद्धाकं तप उच्यते।। उक्तंच- "अद्धापच्चक्खाणं, जंतं कालप्पमाणछेएण ।
पुरिमद्ध-पोरसीहि, मुहुत्त मासद्ध-मासे हिं" ॥१॥ छाया- अद्धाप्रत्याख्यानं यत्तत्कालप्रमाणच्छेदेन ।
पुरिमार्द्ध-पौरुपीभि, महत -मासार्द्ध मासः ॥१॥ इति दशमो भेदः
एवं रीत्या प्रत्याख्यानं सर्वोत्तरगुणे प्रत्याख्यानं दशविधं भणितंकथितम् ।।
अथ-देशोत्तरगुणप्रत्याख्यानभेदं गौतमः पृच्छति-'देहत्तरगुणपच्चक्खाणे णं भंते ! कइविहे पण्णत्ते ?' हे भदन्त ! देशोत्तरगुणमत्याख्यानं खलु कतिविध प्रज्ञप्तस् ? भगदानाह-'गोयमा ! सत्तविहे पण्णत्ते' हे गौतम! देशोत्तरगुण
अशष्ट मुष्ट्यादि सकेतपूर्वक जो तप करने में आता है वह तप सङ्केततप कहा गया है। कहा भी है- 'अंगुट्ठ मुह गंठी' इत्यादि
अद्धा नाल काल का है, इस काल से युक्त जो तप किया जाता है वह अद्धाकतप है। तात्पर्य यह है कि नमस्कार, पौरुषी आदिक जो तप हैं वे दशविध काल के परिमाणपूर्वक किये जाते हैं इसलिये ये अद्धाकतप हैं। कहा भी है-'अद्धा पञ्चक्खाण इत्यादि ____यहां दशवां खेद है इस तरह ले दश प्रकार का यह सर्वोत्तर गुणप्रत्याख्यान कहा गया है।
__ अध गौतम स्थानी असु ले देशोत्तरगुणप्रत्याख्यान के भेदों को पूछले हैं-'देस्लुत्तरगुणपञ्चक्खाणे णं भंते ! कइविहे पण्णत्ते' हे भदन्त,! देशोत्तरगुणप्रत्याख्यान कितने प्रकार का कहा गया है ? उत्तर में प्रभु કાળથી કર જે તપ કરવામાં આવે છે તેને અદ્ધા તપ કહે છે આ કથનનુ તાત્પર્ય એ છે 'નમસ્કાર, પૌરુષી (પારસી), આદિક જે તપ તેમનું અનુષ્ઠાન દેશવૈધકાળના પરિણામપૂર્વક કરવામાં આવે છે, તે કારણે એવા તપને અંદ્ધાક તપ” કહે છે.
સત્તર ગુણપ્રત્યાખ્યાનના ૧૦ ભેદ અને તેમનું સ્પષ્ટીકરણ કરીને સૂત્રકાર પ્રત્યાખ્યાનના બીજા ભેદનું નિરૂપણ કરે છે–
गौतम स्वामीना प्रश्न- 'देसत्तरगुणपच्चक्खाणेणं भंते ! कविहे पण्णत्तरी હે ભદન્ત ! દેશોત્તરગુણપ્રત્યાખ્યાનના કેટલા પ્રકાર કહ્યા છે? *