________________
प्रमेयचन्द्रिका टीका श. ६ उ. ६ सु. १ रत्नप्रभादिपृथिवीस्वरूपनिरूपणम्
रत्नमभादिपृथिवीवक्तव्यता |
मूलम् -' कइ णं भंते ! पुढवीओ पण्णत्ताओ ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ तं जहा - रयणप्पभा, जाव- तमतमा ! रयणप्पभाईणं आवासा भाणियवा, जाव - अहेसत्तमाए, एवं जे जइया आवासा ते भाणिवा, जाव कइणं भंते! अणुत्तरविमाणा पण्णत्ता ? गोयमा ! पंच अणुत्तरविमाणा पण्णत्ता, तं जहा -- विजए, जाव- सबट्टसिद्धे
॥ सू० १ ॥
छाया - कति खलु भदन्त । पृथिव्यः प्रज्ञप्ताः ? गौतम ! सप्त पृथिव्यः प्रज्ञप्ता, तद्यथा - रत्नप्रभा, यावत्-तमस्तमा । रत्नप्रभादीनाम् आवासाः भणितव्याः, यावत्-अधः सप्तम्याः एवं ये यावत्का आवासास्ते भणितव्याः, रत्नप्रभादि पृथिवीवक्तव्यता
"
३
'कणं भंते' इत्यादि ।
सूत्रार्थ - (कड़ णं भंते! पुढवीओ पण्णत्ताओ ) हे भदन्त ! पृथिवियां कितनी कही गई हैं ? ( गोयमा) हैं गौतम ! ( सत्त पुढवीओ पण्णत्ताओ) पृथिवियां सात कही गई है । (तंजा) वे इस प्रकार से हैं- ( रयणप्पभा जाव तमतमा) रत्नप्रभा यावत् तमस्तमा । ( रयणप्पभाईणं आवासा भाणियव्वा, जाव आहेसत्तमाए ) रत्नप्रभापृथिवी आदिकों के आवास यावत् नीचे की तमस्तमा सातवीं पृथिवी तक के कहना चाहिये । अर्थात् रत्नप्रभा पृथिवी से लेकर રત્નપ્રભા આદિ પૃથ્વીઆની વકતવ્યતા—— " कइ ण भंते " इत्याहि—
सूत्रार्थ - ( कइ णं भंते ! पुढवीओ पण्णत्ताओ ?) हे अहन्त ! पृथ्वीभो (नर) डेटसी उही छे ? (गोयमा !) डे गौतम! (सत्त पुढवीओ पण्णत्ताओ) पृथ्वीमा सात मुडी छे. (तंजहा) ते सात पृथ्वीना नाम भा પ્રમાણે છે— ( रयणप्पभा जाव तमतमा) रत्नप्रलाथी श३ ने तभतभा सुधीनी सात पृथ्वीमें अहीं थडषु ४२वी. (रयणप्पभाईणं आवासा भाणियन्त्रा, जाव अहे सत्तमा ए ) રત્નપ્રભા પૃથ્વીના આવાસે, અને તમસ્તમા પન્તની નીચેની પૃથ્વીએાના આવાસનું