________________
न
भगवतीसूर्य दिवसो भवति, तदा पश्चिमेऽपि, ? यदा पश्चिमेऽपि, तदा धातकीखण्डे द्वीपे मन्दराणां पर्वतानाम् उत्तरेण दक्षिणेन रात्रिः भवति ? हन्त, गौतम ! यावत भवति एवम् एतेन अभिलापेन ज्ञातव्यं यावत्-यदा खलु भदन्त ! दक्षिणार्धे प्रथमा अवसर्पिणी तदा उत्तरार्धे ? यदा उत्तरार्धे तदा धातकीखण्डे द्वीपे मन्दराणां पर्वतानाम् पौरस्त्य-पश्चिमे नास्ति अवसर्पिणी यावत् श्रमणायुष्मन् ! हन्त पव्वयाणं पुरथिमेणं दिवसे भवइ, तया णं पच्चस्थिमेण वि) हे भदन्त ! घातकीखण्ड में मंदरपर्वतों के पूर्व भाग में जब दिवस होता है तो उस समय पश्चिमभाग में भी दिवस होती है। (जयाणं पच्चत्थिमेण वि दिवसे भवइ ) तो जब पश्चिमभाग में भी दिवस होता है (तया णं धायइसंडे दीवे मंदाणं पव्वयाणं उत्तरेणं दाहिणेणं राई भवइ) तब धातकी खंड में मंदरपर्वतों के उन्तरदिग्भाग में और दक्षिणदिग्भाग में रात्रि होती है क्या ? (हंता गोयमा ! जाव भवइ ) हां, गौतम ! ऐसा ही होता है यावत् वहां रात्रि होती है । ( एवं एएण अभिलावण नेयव्वं जाव ) इस प्रकार इस अभिलाप द्वारा जानना चाहिये यावत् (जया णं भंते ! दाहिणड्डे पढमा ओसप्पिणी, त्या णं उत्तरड्डे ?) हे भदन्त ! जब दक्षिणार्ध में प्रथम अवसर्पिणीकाल होता है, तब उत्तरार्ध में भी प्रथम अवसर्पिणीकाल होता है । (जया णं उत्तरड्डे वितया णं धायइसंडे दीवे मंदराणं पब्धयाणं पुरथिमपच्चत्थिमेणं नथि
(जयाणं भंते ! धायइसंडे दीवे मंदराणं पव्वयाणं पुरथिमेणं दिवसे भवइ, तयाणं पच्चत्थिमेण वि) Red ! न्यारे घातीद्वीपना भहन पवताना पूर्व मागमा हस थाय छे. (जयाणं पच्चत्थिमे ण वि दिवसे भवई, तयाण धायइसंडे दीवे मंदराणं पव्वयाणं उघरेणं दाहिणेणं राई भवइ १) शब्यारे ધાતકીખડ દ્વીપના મંદર પર્વતેની પશ્ચિમ દિશામાં દિવસ થાય છે, ત્યારે શું ધાતકીખંડ દ્વીપના મંદર પર્વતના ઉત્તર અને દક્ષિણ દિભાગોમાં રાત્રિ थाय छ १ (हता, गोयमा ! जाव भवइ) 8. गौतम! मे ॥ भने छे. અહીં પણ (રાત્રિ થાય છે.) ત્યાં સુધીનું પ્રશ્નસૂત્રનું સમસ્ત કથન ગ્રહણ કરવું (एवं एएण अभिलावण नेयव्व जाव ) मा रीते सभस्त १४तव्य मा URना भासपी द्वारा समझ . (जयाणं भंते ! दाहिणड्ढे पढमा ओसप्पिणी, तयाणं उत्तरढे १) Hard! धाdstis द्वीपना क्षिा भी न्यारे प्रथम અવસર્પિણી કાળ હોય છે, ત્યારે શું ઉત્તરાર્ધમાં પણ પ્રથમ અવસર્પિણી आणाय छे १ (जयाणं उत्तरढे वि तयाणं धायइसंडे दीवे मंदराणं