________________
प्रमैयचन्द्रिका टी० श० ६ उ०४ १० १ जीवस्य सप्रदेशाप्रदेशनिरूपणम् ६६६ वक्तव्याः, तथा च-द्वीन्द्रियादयोऽपि यावत्-सिद्धाः कदाचित् सर्वेसप्रदेशाः, कदाचिद् बहवः सप्रदेशाः, एकः अप्रदेशश्च कदाचित्तु वहवः सप्रदेशाः बहवः अप्रदेशाश्च भवन्ति, उक्तरीत्या सर्वेषामेषां विरहसंभवात् , एकाद्युत्पत्तेश्च, यावत्करणारं द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पश्चेन्द्रिय-तिर्यग्योनिक-मनुष्य-वानव्यन्तरज्योतिषिक-चैमानिकाः संग्रायाः। 'आहारगाणं जीव-एगिदियवज्जो तियमंगो' आहारकाणाम् आहारक जीवैकेन्द्रियवर्जास्त्रयोभङ्गाः, जीवपदम् , एकेन्द्रियपृथिवीकायादिपदपञ्चकं च वर्जयित्वा भङ्गत्रिकम् , अयं भावः-'जीवो नियमात्सप्रदेशः इति जीवे एक एव भङ्गः तस्य सदा सर्वप्रदेशत्वात् । एकेन्द्रिये ' समदेशा अपि पर्यन्त जीव भी कदाचित् सब सप्रदेश हैं, कदाचित् कितने सप्रदेश हैं और कोई एक जीव अप्रदेश है-और कदाचित् अनेक सप्रदेश हैं और अनेक अप्रदेश हैं। इसका कारण यह है कि यहां पर इन सब का विरह संभवित है । इस तरह यहां पर ये तीन भंग हैं ऐसा जानना चाहिये यहां यावत् पद से-तेन्द्रिय, चतुरिन्द्रिय, पंचेन्द्रियतिर्यग्योनिक, मनुष्य, वानव्यन्तर, ज्योतिषिक और वैमानिक इन सब का संग्रह हुआ है। (आहारगाणं जीव एगिदियवजो तियभंगो) एक जीवपद को और एकेन्द्रिय के पांच पद को छोडकर आहारकों के तीन भंग होते हैं। जीवपद को छोड़कर कहने का भाव यह है कि जीव नियम से सप्रदेश होता है। इसलिये जीव में एक ही भंग है-सप्रदेश ही होने का कारण उसकी अनादिता और अनन्तकालतकस्थितिमत्ता है। तथा एकेन्द्रिय के पांचपद को छोड़कर कहने का भाव यह है कि एकेन्द्रिय जीवों में જવા. એટલે કે (૧) કીન્દ્રિયથી લઈને સિદ્ધ પર્યન્તના બધા જ પણ કયારેક પ્રદેશયુક્ત હોય છે. (૨) કયારે કેટલાક જ સપ્રદેશ હોય છે અને કેઈકે જીવ અપ્રદેશ હોય છે. અને કયારેક અનેક સપ્રદેશ હોય છે અને અનેક અપ્રદેશ હોય છે. તેનું કારણ એ છે કે આ પર્યામાં , એ સૌને વિરહ सावित छ. मा शत तमना (वि८५) सभा .
मडा जाव(पन्त) ५४थी तन्द्रिय, तुमिन्द्रिय, पन्द्रिय तिय"य। મનુષ્ય, વાનગૅતર, તિષિક અને વૈમાનિકને ગ્રહણ કરવામાં આવ્યા છે. . (आहारगाणं जीव एगि दियवज्जो तियभगो) मे १ पहने भने એકેન્દ્રિયના પાંચ પદને છેડીને બાકીના આહારક છગના ત્રણ ભંગ થાય છે. જીવ પદને છેડવાનું કારણ એ છે કે જીવ નિયમથી જ સપ્રદેશ હોય છે. તેથી જીવમાં એક જ ભંગ છે-જીવને સંપ્રદેશી કહેવાનું કારણ એ છે કે જીવ અનાદિ છે અને તેની સ્થિતિ અનંતકાળની હાથ છે. એકેન્દ્રિયના પાંચ પદોને