________________
प्रमयबन्दिका टी० श० ६ उ० ३ सू० ६ वेदकजीयानामहायगुत्वम ९३५ चा? गौतमः पृच्छति-हे भदन्त ! एतेषां खलु जीवानां स्त्रीवेदकानाम् , पुरुषवेदकानां, नपुंसकवेदकानाम् , अवेदकानाम् अनिटत्तिवादरमूक्ष्मसंपरा. यगुणस्थानत्तिप्रभृतीनां सिद्धानां च मध्ये कतरे जीः कतरे जीवेभ्योः अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवानह-'गोयमा ! सम्बत्थोवा जीवा पुरिसवेयगा ' गौतम! सर्वस्नोकाः सर्वेश्यो जीवेश्योऽल्पा: पुरुषवेदकाः इत्थिवेयगा सखेज्जगुणा' स्त्रीवेदकाः संख्येयगुणाः भवन्ति, यतो हि देवपुरुषेभ्यो देवस्त्रियः द्वात्रिंशद्गुणाः भवन्ति, मनुष्यपुरुषेयो मनुव्यस्त्रियः सप्तविंशतिगुणाः भवन्ति, तिर्यक्रपुरुषेभ्यस्तियस्त्रियः त्रिगुणाः भवन्ति, हिंसो अप्पा वा, बहुया वा, तुल्ला वा विसे साहिया वा) हे भदन्त ! इन स्त्रीवेदक, पुरुषवेदक, नपुंसकवेदक और अवेदक-अनिवृत्तिवादर सूक्ष्म सांपराय आदि गुणस्थानवी जीव और सिद्ध इनके बीच में कौन जीव किस जीव से अल्प है ? कौन जीव किस जीव से अधिक है? कौन जीव किस जीव से बरायर है और कौन जीव किस जीव से विशेषाधिक है ? भगवान इस प्रश्न का उत्तर देते हुए गौतम से कहते हैं कि-(गोयमा) हे गौतम ! (सम्बत्योवा जीवा पुरिमवेयगा) पुरुषवेद वाले जो जीव हैं, वे सब जीवों से कम हैं। (इस्थिवेयगा संखेजगुणा) स्त्रीवेदक-स्त्रीवेदवाले-जीव संख्यातगुणे हैं । क्यों कि-देव, पुरुप और तिथंच रूप पुल्लिंग इन की अपेक्षा क्रमशः इनकी लियो बत्तीस गुणी, सत्ताईस गुणी, और तिगुनी होती हैं । अर्थात देवों की अपेक्षा देवियों का प्रमाण बत्तीस गुणा होता है-मनुष्य पुरुषों की अपेक्षा मनुष्याणियों कयरेहि तो अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा १) महन्त ! मा સ્ત્રી વેદક, પુરૂષ વેદક, નપુંસક વેદક, અને અવેદક-અનિવૃત્તિ બાદર સૂકમ સાપરાય આદિ ગુણસ્થાનવત છે અને સિદ્ધ જીવોમાંથી કયા ક્યા જીવે કયા કયા જી કરતાં ઓછાં છે ? કયા છો ક્યા કરતાં અધિક છે ? કયા છો ક્યાની બરાબર છે ? અને ક્યા છે કયા જીવો કરતાં વિશેષાધિક છે? तेना म मापता महावीर प्रभु ४१ छ । (गोयमा) गौतम ! (सव्वस्योवा जीया पुरिसवेयगा ) ५३५ ३६५. ७२ सौथी माछांछे (इत्यिवेयगा संखेज्जगुणा ) श्री देवाण मन त सध्यानमा छ, કારણ કે દે, પુરૂષ અને તિર્યંચરૂપ પુલિંગ (નરજાતિ) કરતાં ને જાતિની સ્ત્રીઓ અનુક્રમે બત્રીસગણી, સત્યાવીશગી અને ત્રણગણી હોય છે એટલે કે દેવે કરતાં દેવીઓ બત્રીસગણી છે, માણો કરતાં સીઓ સત્યાવીશગણી છે,