________________
भगवती सूत्रे
९३६
' अदेयगा अनंतगुणा' अवेदकाः अनिवृत्ति चादरक्ष्मसंपरायगुणस्थानवर्त्ति प्रभृतयः, सिद्धार्थ जीवाः अनन्तत्वात् स्त्रीवेदकेभ्योऽनन्तगुणा भवन्ति, 'नपुंसगअनंतगुणा' नपुंसक वेदकाः अनन्तगुणा भवन्ति, अनन्तकायिकानां सिद्धेस्योऽनन्तगुणत्वात् । एएसिं सच्चेसिं पदाणं अप्प - बहुगाई उच्चारेयब्वाई' एतेषां पूर्वोक्तानां सर्वेषाम् संयतादिचरमान्तां चतुर्दशानां पदानां द्वाराणाम् तद्गतभेदापेक्षया अल्पबहुत्वम् उच्चारयितव्यं वक्तव्यम्, तद्यथा ' एएसि णं भते । संजयाणं, असं जाणं, संजया संजयाणं, णोसंजय णोअसंजय - गोसंजया संजयाणं करे करेदितो अप्पा वा बहुया वा, तुल्ला वा विसेसाहिया वा ? गोयमा ! (मनुष्य नित्ते) का प्रमाण२७ गुणा होता है और तिथेच पुरुषों की अपेक्षा तिर्यञ्चनियोंका प्रमाण तिगुना होता है। इसी कारण स्त्रीवेदक जीव पुरुष वेदकों की अपेक्षा संख्यातगुणित प्रकट किये गये हैं । (अवेयगा अणनगुणा अनिवृत्ति बादर सूक्ष्मसंपराय आदि गुणस्थानवर्ती जीव तथा सिद्ध जीव ये स्त्रीवेदकों से अनन्तगुणे हैं । (नपुंसगवेयगा अनंनगुणा ) नपुं सक वेदवाले जीव भी अनन्तगुणे हैं। क्यों कि सिद्धों से अनन्तगुणे अनन्तकायिक जीव हैं । (एएसि सव्वेसि पयाणं अपचहुगाई उच्चारेयव्वाई' ) इन सब पूर्वोक्त संयत से लेकर चरम तक के १४ द्वारों का अल्प बहुत्व तगत भेदों की अपेक्षा से कह लेना चाहिये- वह इस प्रकार से है - " एएसि णं भंते । संजयाणं, असंजाणं, संजया संजयाणं णो संजय णो असंजय - जो संजया संजयाणं कयरे कमरेहिंतो अप्पा वा,
અને તિયÖચ નર કરતાં તિય ચ માદા ( નારી જાતિ ) ત્રણગણી હાય છે. તે કારણે પુરૂષ વેદવાળા જીવેાના પ્રમાણુ કરતાં સ્ત્રી વેદવાળા જીવાનું પ્રમાણ સંખ્યાતગણું કહ્યું છે.
( अत्रेयगा अणतगुणा ) अनिवृत्ति जाहर सूक्ष्म संपराय आदि गुणुસ્થાનવી છત્ર તથા સિદ્ધ જીવની સખ્યા સ્ત્રી–વેદવાળા જીવા કરતાં અનંત गए छे. (नपुंसगवेयगा अनंतगुणा ) अवे! लव तां नपुंसक हवामा જીવા પણ અનતગણા છે, કારણ કે સિદ્ધોથી અનતગણુા અનતકાયિક જીવે छे. (एए सिं सव्वेसि पयाणं अप्पत्रहुगाई उच्चारयन्नाई ) पूर्वेति सत्यतथी લઈને ચરમ પન્તના ૧૪ દ્વારાનું અલ્પ બહુત્વ તેમના ભેદોની અપેક્ષાએ કહેવું જોઈએ. તે આ પ્રમાણે કહી શકાય—
( ए ए सि णं भंते ! संजयाणं असंजय णं, संजया संजयाणं णो संजय णो असंजय णो संजया संजयाणं कयरे कयरेहिंतो अप्पा वो, बहुया वा, तुल्ला वा,