________________
-
* ७e
भगवतीसूत्रे
पढमा ओपिणी पडिवज्जइ, तया णं लवणसमुद्दे पुरस्थिमपच्चत्थिमेणं नेवत्थि ओसप्पिणी, नेवत्थि उस्सप्पिणी ? समपाउसो ? हंता गोयमा ! जाव समणाउसो ? धायइसंडे णं भंते! दीवे सूरिया उदीचि - पाईणमुग्गच्छ० ? जहेव जंबुद्दीवस्स वत्तव्वया भणिया सच्चेव धायइडस्स वि भाणियव्वा, नवरं इमेणं अभिलावेणं सव्वे आलावगा भाणियव्वा । जया णं भंते! धायइसंडे दीवे दाहिणड्डे दिवसे भवइ, तया णं उत्तरड्डे वि, जया णं उत्तरड्डे वि, तया णं धायइझंडे दीवे मंदराणं पव्वयाणं पुरत्थिम- पच्चत्थिमेणं राई भवइ ? हंता गोयमा ! एवं चैव जाव राई भवइ । जया णं भंते! धायइसंडे दीवे मंदराणं पव्वाणं पुरात्थिमेणं दिवसे भवइ, तयाणं पच्चत्थि - सेण वि ? जयाणं पच्चत्थिमेण वि, तथा णं धायइसंडे दीवे मंदराणं पव्त्रयाणं उत्तरेणं दाहिणेणं राइ भइ ? हंता गोयमा ! जात्र भवइ, एवं एएण अभिलावेणं नेयव्वं जाव० - जया णं भंते ! दाहिणड्ढे पढमा ओसप्पिणी तथा णं उत्तरड्ढे जया पणं उत्तड्डे तया णं धायइसंडे दीवे मंदराणं पव्वयाण पुरस्थिम - पच्चत्थिमेणं नत्थि ओसप्पिणी, जाव समणाउसो ! - हंता गोयमा ! जाव- समणाउलो ! जहा लवणसमुद्दस्स वत्तच्वया तहा कालोदस्स वि भाणियव्वा, नवरं -- कालोदस्स नाम भाणियव्वं, अभितरपुक्खरद्वेणं भंते! सूरिया उदीचि पाई णमुग्गच्छ० ? जहेव धायइडस्स वत्तव्त्रया, तहेव अभितरपुक्खरद्धस्स वि भाणियव्वा, नवरं-- अभिलावो भाणियव्वो जाव तथा णं अभितरपुक्खद्धे मंद्राणपुरस्थिम पञ्चस्थिम नेवस्थि ओसप्पिणी नेवस्थि उस्सधिणी--अवडिएणं तत्थकाले पण्णत्ते समणाउसो ! सेवं भंते ! सेवं भंते ! ' त्ति ॥ सू०४ ॥
A