________________
प्रमेयचन्द्रिका टीका शं० ५ उ० १ सू० ४ लवणसमुद्रवक्तव्यतानिरूपणम् ७६ उच्चारेयव्यं जाव समणाउसो' तच्चैव पूर्वोक्तं सर्वम् उच्चारयितव्यम् , यावत्'श्रमणायुष्मन् !' इत्यन्तम् इत्यर्थः, तथा च यावत्करणाव-पूर्वपक्षोक्तं सर्व संग्राछम् । तदनन्तरमाह-'जहा' यथा 'ओसप्पिणोए ' अवसर्पिण्या ' आलावओ' आलापकः ' भणिओ' भणितः ' एवं ' तथा ' उस्सप्पिणीए वि ' उत्सर्पिण्या: पि, 'भाणियब्यो' भणितव्यो वक्तव्यः तथा चोक्तावसर्पिणीविषयकालापकवत् उत्सर्पिणीविषयकालापकोऽपि स्वयमूह्यः ।। सू-३॥ ___मूलम्-“लवणे णं भंते ! समुद्दे सूरिया उदीचि-पाईण मुग्गच्छ० ? जच्चेव जंबुद्दीवस्स वत्तव्वया भणिया सच्चेव सव्वा अपरिसेसिया लवणसमुदस्स वि भाणियव्वा, नवरंअभिलावो इमो यवो-जयाणं भंते ! लवणे समुद्दे दाहिणड्डे दिवसे भवइ, तं चेव जाव-तया णं लवणसमुद्दे पुरथिमपच्चरिथमेणं राई भवइ, एएणं अभिलावेणं नेयव्वं । जया णं भंते ! लवणसमुदे दाहिणड्डे पढमा ओसप्पिणी पडिवजइ, तया णं उत्तरड्डे पढमा ओसप्पिणी पडिवजइ, जया णं उत्तरड्वे ऐसा ही है दक्षिणा और उत्तरार्ध के सिवाय अन्यत्र क्षेत्रों में काल का परिवर्तन नहीं होता है । (तं चेव उच्चारेयव्वं जाव समगाउसो! जहा ओसप्पिणी आलावओ भणिओ, एवं उस्लप्पिणीए वि भाणियव्वो) जैसा कि तुम कह रहे हो-यहाँ यावत्पद से पूर्व पक्ष में कहा गया विषय सब गृहीत हुआ है। (जहा ओसप्पिणीए आलावओ) जैसा आलापक अवसर्पिणी के विषय में पूर्वोक्तरूप से का हा गया है ( एवं ) इसी तरह का आलापक (उस्सप्पिणीए वि) उत्सपिणी के विषय में भी (भाणियन्वो) कहना चाहिये ।। स्तू-३ ॥ सिवाय अन्यत्र क्षेत्रमा गर्नु परिवतन थतुं नथी. (तं चेव उच्चारयव्व जव समणाउसो ! जहा ओसप्पिणीए आलावओ भणि मो, एवं उस्सप्पिणीए वि भाणियब्वो) प्रश्न सूत्रमा मावे समस्त ४थन सही उत्तर सूत्र ५ नये. गडी 'जाव ५४थी प्रशसूत्रमा मापेतु सभात 3थन मी उत्तर सूत्रमा
પણ કહેવું જોઈએ અહિં “જાવ પરથી પ્રસૂત્રમાં કહેલું “શ્રમણ અયુષ્યના - પર્યાનું સમસ્ત કથન ગ્રહણ કરાયું છે. અવસર્પિણીના વિષયમાં જેવો આલાપક
ઉપર કહ્યો છે, એજ આલાપક ઉત્સર્પિણના વિષયમાં પણ કહે ,