________________
४६२
भगवतीपत्र ज्ञानावरणीयस्य खलु भदन्त ! कर्मणः क्रियन्तं कालं बन्धस्थितिः प्रज्ञप्ता ? गौतम ! जघन्येनान्तर्मुहूर्तम् , उत्कृष्टेन त्रिंशत्सागरोपमकोटीकोट्यः, त्रीणि च वर्ष सहस्राणि अवाधा, अबाधोनिका कर्मस्थिति:-कर्मनिषेकः एवं दर्शनावरणीयमपि, वेदनीयं जघन्येन द्वौ समयौ उत्कृप्टेन यथा ज्ञानावरणीयम् , मोहनीयं जघन्येतोओ) हे गौतम । कर्मप्रकृतियां आठ कही गई हैं । (तं जहा) जो इस प्रकार से हैं (णाणावरणिज्जं, दरिसणावरणिज्जं जाव अंतराय) ज्ञाना वरणीय, दर्शनावरणीय, यावत् अन्तराय। (णाणावरणिज्जस्स णं भंते ! कम्मस्स केवयं कोलं बंधट्टिई पण्णत्ता) हे भदन्त ! ज्ञानावरणीय कर्म की घंध स्थिति कितने कालतक की कही गई है? (गोयमा) हे गौतम ! (जहणणेणं अंतो सुहृत्तं, उझोसेणं तीसं सागरोवमकोडाकोडीओ-तिनि य वाससहस्सोई आशहा) जघन्य से अन्तमूहर्त की
और उत्कृष्ट से तीस सागरोपम कोडाकोडी की ज्ञानावरणीय कर्म की बंधस्थिति कही गई है । तथा इस का अवाधाकाल तीन हजार वर्ष का कहा गया है (अबाहणिया कम्महिई कम्मनिसेओ) तथा अवाधाकाल से रहित जो कर्मस्थिति है वह कर्मनिषेक है ( एवं दरिसणावरणिज्जंपि) इसी तरह से दर्शनावरणीय कर्म के विषय में भी जानना चहिये। (वेयणिज्जं जहन्नेणं दो समया. उक्कोसेणं जहा णाणावरणिज्जं) वेदगौतम ! प्रतिमा मा3 ४ी छ ( तंजहा) ते मा8 नीय प्रभारी छे.
(णाणावरणिज्जं, दरिसणावरणिज्ज जाव अंतरायं ) ज्ञानावरणीय, शना. १२य, वहनीय, भानीय, मायु०४, नाम, गोत्र भने मन्तराय,
(णाणावरणिज्जस्स णं भंते ! कम्मस केवइयं कालं बंदिई पण्णत्ता १) હે ભદન્ત ! જ્ઞાતાવરણીય કર્મની બંધ સ્થિતિ કેટલા કાળ પર્વતની કહી છે?
(गोयमा ! ) गौतम ! (जहण्णे णं अंतोमुहुत्तं उक्कोसेणं तीस सागरोवमकोडाकोडीओ-तिनिय वाससहस्साई आवाहा ) ज्ञानावरणीय भी धस्थिति જઘન્યની અપેક્ષાએ (ઓછામાં ઓછી) અન્તર્મુહૂર્તની અને ઉત્કૃષ્ટની અપે. શાએ (વધારેમાં વધારે) ત્રીસ સાગરોપમ કેડીકેડી કાળની કહી છે તથા તેને આબાધાકાળ ( કર્મબંધ થયા પછી કર્મ ઉદયમાં ન આવે ત્યાં સુધી 04) २ ना ४ो छ. (अबाहूणिया कम्मदिई कम्मनिसेओ) तथा mins सिवायनी २ स्थिति छ तेने भनि ४ छ. ( एवं दरिगावरणिजंपि) का प्रमाणे शना१२jीय भंना विषयमा ५ सभा. (वेयणिज्ज जहन्नेणं दो समया उक्कोसेणं जहा णाणावरणिज्ज) वहनीय भनी