________________
htraन्द्रिकाटी ० श० ६ ० ३ ० ४ कर्मस्थिति निरूपणम्
ફ્રે
णाणावरणिज्जं, दरिसणावरणिज्जं, जाव - अंतराइयं । णाणा वरणिज्जस्त णं भंते ! कम्मस्स केवइयं कालं बंधट्टिई पण्णत्ता ? गोयमा ! जहणेपणं अंतोमुहुत्तं, उकोसेणं तीसं सागरोवमकोडाकोडीओ, तिन्नि यं वाससहस्साई अबाहा, अबाहूणिया कम्महिई-कम्मनि सेओ, एवं दरिसणावरणिज्जं वेयणिज्जं जहन्नेणं दो समया उक्कोसेणं जहा णाणावरणिज्जं, मोहणिज्जं जहणेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरि सागरोवमकोडाकोडीओ, सत्तय वास सहस्साणि अबाहा अबाहूणिया कम्मट्टिई कम्मनिसेओ, आउगं जहणणेणं अंतोमुहुतं, उक्कोसेणं तेन्तीसं सागरोवमाणि पुत्र कोडितिभागो अबाहा, अबाहूणिया कम्मटिई-कम्मनिसेओ, नाम- गोयाणं जहणेणं अट्ठ मुहुत्ता, उक्कोसेणं वीसं सागरोवम कोडाकोडीओ, दोणि य वाससहस्साणि अबाहा, अबाहूणिया कम्महिई-कम्मनिसेओ, अंतराइयं जहा - णाणावर णिज्जं ॥ सू० ४ ॥
छाया - कति खलु भदन्त ! कर्मप्रकृतयः प्रज्ञप्ताः ? गौतम ! अष्ट कर्मप्रकृतयः प्रज्ञताः, तद्यथा-ज्ञानावरणीयम् दर्शनावरणीयम्, यावत्-अन्तरायिकम् ।
,
कर्मस्थिति वक्तव्यता -
"
'कइणं भंते! कम्मष्पगडीओ ' इत्यादि ।
सूत्रार्थ - (कइणं भंते ! कम्मप्पयडीओ पण्णत्ताओ ) है भदन्त ! कर्मप्रकृतियां कितनी कही गई हैं ? (गोयमा ! अट्ट, कम्मप्पयडीओ पण्ण
ક્રમ સ્થિતિ વક્તવ્યતા
" करणं भंते! कम्मपगडीओ " इत्याह-
सूत्रार्थ - ( कण भैवे ! कम्मप्पयडीओ पण्णत्ताओ ) हे सहन्त ! - अहूतियो डेंटला अारनी अडी छे ? ( गोयमा ! अट्ठ कम्म पयडीओ पण्णत्ताओ)