________________
प्रमेयचन्द्रिका टी० श० ६ ७० ३ ० ३ कर्मस्थितिनिरूपणम् ८६३ नान्तर्मुहूर्तम् , उत्कर्षेण सप्ततिसागरोपमकोटीकोट्या, सप्त च वर्षसहस्राणि अबाधा, अवाधोनिका कर्मस्थितिः कर्मनिषेकः आयुष्कं जघन्येनान्तर्मुहूर्तम् , उत्कर्पण त्रयस्त्रिंशत् सागरोपमाणि, पूर्वकोटीत्रिभागः अवाधा, अवाधोनिका, कर्मस्थितिः-कर्मनिषेकः । नाम-गोत्रयोः जघन्येनाष्ट मुहूर्तानि, उत्कर्पण विंशतिसागरोपमकोटी नीय कर्म की जघन्य स्थिति अकषाय आत्मा की अपेक्षा दो समय की है और उत्कृष्ट स्थिति ज्ञानावरणीय कर्म के जैसी तील ३० कोडाकोडी सागरोपम की है। (मोहणिज्जं जहाणेणं, अंतोसुहत्तं उकासेणं सत्तरिसागरोचमकोडाकोडीओ) लोहनीय कर्म की बंधस्थिति जघन्य तो अन्तर्मुहूर्त की है और उत्कृष्ट ७० सत्तर कोडाकोडी लागरोपम की है। (सत्त य चास सहस्साणि अवाहा-अबाहूणिया कम्मट्टिई कम्मनिसेओ) ७००० वर्षे का इसका अबाधाकाल है इस अबाधाकाल से रहित जो कर्मस्थिति है वह इसका कर्मनिषेक हैं। (आउगं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाणि पुवकोडितिभागो अवाहा अबाहूणिया कम्मट्टिई कम्मनिसेओ) आयुकर्म की जघन्यस्थिति अन्तर्मुहूर्त की है -उत्कृष्टस्थिति तेतीस ३३ सागरोपम की है और इसका अबाधाकाल पूर्वकोटि का विभाग प्रमाण है इस अबाधाकाल से रहित जो कर्मस्थिति है, वह इसका कर्मनिषेककाल है। (नाम-गोयाणं जहणणं अहमुहत्ता, જઘન્ય સ્થિતિ અકષાય આત્માની અપેક્ષાએ બે સમયની છે અને ઉત્કૃષ્ટ સ્થિતિ જ્ઞાનાવરણીય કર્મના જેટલી જ–ત્રીસ કેડાછેડી સાગરોપમની છે. (मोहणिज्ज जहण्णेणं अंतोमुहूत्तं उकोसेणं सत्तरिसागरोवमकोडाकोडीओ) भाडનીય કર્મની બંધસ્થિતિ એ છામાં ઓછી અન્તર્મહંતની અને વધારેમાં વધારે ૭૦ કેડાછેડી સાગરેપની છે.
(सत्त य वास सहस्साणि आबाहा-आबाहूणिया कम्मदुिई कम्मनिसेओ) તેને આબાધકાલ ૭૦૦૦ વર્ષનો છે તે આબાધકાળ સિવાયની જે કમરસ્થિતિ છે તે તેને કર્મનિષેક (કવેદનાને કાળ) છે.
(ओउगं जहण्णेणं अंतोमुहत्तं उक्कोसेणं तेत्तीस सागरोवमाणि पुव्वकोडितिभागो आबाहा, आवाहूणिया कम्मदिई कम्मनिसेओ) मायुश्मनी स्थिति माछामा ઓછી અન્તર્મુહૂતની અને વધારેમાં વધારે ૩૩ સાગરેપની છે, અને તેને આબાધકાળ પૂર્વ કેટિના ત્રીજા ભાગ જેટલે છે, તે આબાધકાળ સિવાયની જે કર્મસ્થિતિ છે, તે તેને કર્મનિષેક (કવેદનને કાળ) છે.
(नाम-गोयाणं जहण्गेणं अट्ठमुहुत्ता, उक्कोसेणं वीसं सागरोवमकोडाकोडीओ