________________
भंगवतीसूत्र सित सान्तो भवति, ' अभवसिद्धियस्स कम्मोत्रचए अणाइए अपजवसिए ' अभवसिद्धिकस्य न विद्यते भवे भवेपु वा सिद्धिर्यस्य तस्य अभव्यस्य जीवस्य कर्मोंपचयः अनादिकः अपर्यवसितः अनन्तो भवति, ‘से तेणटेणं गोयमा ! एवं चुच्चइ-अत्थेगइयाणं जीवाणं कम्मोवचए साइए० णो चेव णं जीवाणं कम्मोवचए साइए अपज्जवसिए ' हे गौतम ! तत् तेनार्थेन एवम् उक्तरीत्या उच्यते-यत्अस्ति एकेपां जीवानां कर्मोपचयः सादिका, सपर्यवसितः-सान्तः, केपाश्चिन अनादिकः सपर्यवसितः सान्तः, केपाश्चित्तु अनादिकः अपर्यवसितः कापचयः किन्तु नो चैत्र खलु जीवानां कर्मोपचयः सादिकः अपर्यवसितः अनन्तः संभवति । गौतमः पृच्छति-' वत्थे णं भंते ! किं साइए सपज्जवसिए, चउभंगो ? ' हे बंध अनादि होने पर भी सान्त प्रकट किया गया है। 'अभवसिद्धियस्त कम्प्नोवचए अणाइए अपज्जवलिए) तथा जो अभवसिद्धिक जीव है-किसी भी भव में जिसे मुक्ति प्राप्त नहीं होती है ऐसे अभव्य जीव का जो कर्मोपचय है वह अनादि होकर भी अनन्त होता है । ( से तेणडेणं गोयमा ! एवं उच्चइ, अत्थेगइयाणं जीवाणं कम्मोवचए साइए०, णो चेव णं जीवाणं कम्मोक्चए साइए अपज्जवसिए) इसी कारण हे गौतम ! मैंने ऐसा कहा है कि कितनेक जीवों का कर्मोपचय सादि सान्त होता है इत्यादि परन्तु किसी भी जीव का वह कर्मोपचय सादि और अपर्यवसित नहीं होता है।
अध गौतम स्वामी प्रभु ले पुनः ऐसा पूछते हैं कि (वत्थेणं भंते ! किं साइए सपज्जवसिए, चउभंगो) हे भदन्त ! वस्त्र क्या सादि होकर નાશ કરીને તે ક્ષે જાય છે, તે કારણે તે જીવને કર્મબંધ અનાદિ હેવા छतi पण सान्त (Ard सहित) यो छ ( अभवसिद्धियस्स कम्मोवचए अणा इए अपज्जवसिए) रेवने ४ ५ सम भाक्षनी प्राति यती नथी सवय અભવ્ય જીવને કર્મબંધ (કર્મોપચય) અનાદિ હોવા છતાં અનંત કહ્યો છે. (से तेणद्वेणं गोयमा ! एवं वुच्चइ अत्थेगइयाणं जीवाणं कम्मोवचए साइए० णो चेच णं कम्मोवचए साइए अपज्जवसिए ) 3 गौतम ! ते २0 में से धु છે કે કેટલાક અને કર્મોપચય સાદિ સાન્ત હોય છે, કેટલાકને અનાદિ સાન્ત હોય છે અને કેટલાકને અનાદિ અનંત હોય છે, પરંતુ કઈ પણ જીવને કર્મોપચય સાદિ અને અનંત હેતે નથી.
गौतम स्वामी महावीर प्रभुन भव। प्रश्न पूछे छ है (बत्थे ण भंते ! किं साइए सपज्जवसिए, चउभंगो) महन्त ! शु १२ साल सान्त डाय छ ?