________________
प्रचन्द्रिका टी० श० ६ ० ३ ० ३ कर्म पुनलोपचयस्वरूपम्
८५५
भदन्त ! वस्त्रं खलु किम् सादिकम् - सपर्यवसितम् सान्नम् ११, चतुर्भङ्गम् - चत्वारो भगा भवन्ति किम् ? सादिकम् अपर्यवसितम् - अनन्तम् २. अनादिकम् - सपर्यवसितम् सान्तम् ३ १ अनादिकम् - अपर्यंसितमनन्तं ४ १ भवति किम् ? मगचान् आह-' गोयमा ! वत्थे साउए सपज्जवसिए, ' हे गौतम | वस्त्रं सादिकं - सपर्यवसितम् सान्तं भवति ' अवसेसा तिप्नि वि पडितेच्या अवशेषाः सादिसान्तभिन्नात्रयोऽपि भङ्गाः प्रतिपेधयितव्याः न वाच्या इत्यर्थः । तथा च
नो सादिकम् अनन्तम्, नो वा अनादिकम् - सान्तम् नापि अनादिकम् - अनन्तम् - इति भावः । गौतमः पुनः पृच्छति - ' जहा णं भंते ! वत्थे साइए सपजवस ' हे भदन्त ! यथा खलु वनं सादिकं पर्यवसितम् सान्तम्, नो साइए अपज्जबसिए' नो सादिकम् अनन्तम् ' णो अणाइए सपज्जबसिए ' नो
,
भी सान्त है ? या सादि होकर भी अनन्त है ? या अनादि सान्त है ? या अनादि अनन्त है ? इस प्रकार से वस्त्र के विषय में गौतम ने ये चार भंग प्रभु से पूछे इसके उत्तर में प्रभु ने उनसे कहा (गोयमा । बत्थे साइए सपज्जबसिए) हे गौतम । चत्र सादि सान्त है । ( अबसेसा तिनिवि पडिसे हेयन्या) सादि अनन्त यह नहीं है, अनादि मान्त वह नहीं है और न वह अनादि अनन्त ही है - इस प्रकार से अवशेष तीन भङ्गों का यहां प्रभु ने प्रतिषेध किया अब इमी दृष्टान्त से गौतस्वामी प्रभु से यह पूछते हैं कि - ( जहा णं भंते ! वत्थे साह सपज्जवसिए) हे भदन्त | जिस प्रकार से आपने चत्र को सान्त कहा है (नो साइए अपज्जबसिए) सादि अनन्त नहीं कहा है, (जो अगाइए सप
કે સાતિ અનત હાય છે? કે અનાદ્વિ સાન્ત હાય છે? કે અનાદ્રિ ન'ત હાય છે? વજ્રના વિષે આ પ્રકારના ચાર ભગા ( વિકલ્પા ) ગૌતમ સ્વામીએ મહાવીર પ્રભુને પૂછ્યા.
तेन वाण भायता मडावीर अलु हे छे - ( गोयमा ! ) हे गोतभ ! ( वत्थे साइए सपज्जवसिए) पत्र साहि सान्त होय छे, ( अवसेसा तिन्निवि परिसेवा) ते साहि गगनंत होतु नथी, मनाहि सान्त होतु नथी भने અનાદિ અનંત પણ હાતું નથી. આ રીતે ખાકીના ત્રણ વિકલ્પાના નકારાત્મક જામ આપ્યા છે હવે એ જ દૃષ્ટાન્તને આધારે ગૌતમ સ્વામી જીવેાના વિષયમાં નીચેના પ્રશ્ન પૂછે છે
( जाणं भंते ! वत्थे साइए सरज्जवसिए) हे अहन्त ! भगाये वने साहि भने सान्त छे, (नो साइए अपज्जव सि० ) साहि मनात ( णो अणाइप सपज्जवसिए) मनाहि सान्त उछु नथी, भने ( णो अणाइए
नथी,