________________
मैयद्रिका टीका श० ६ उ० २ आहारनिरूपणम्
૮૩
यावत् - (- स्वामी समवसृतः, निर्गच्छति पर्पत्, प्रतिगता पर्पत्, ततः श्रमणस्य भगवतो महावीरस्य ज्येष्ठः अन्तेवासी गातमगोत्रीयः इन्द्रभूतिः शुश्रूमाणो नमस्यन् अभिमुखं विनयेन प्राञ्जलिपुटः त्रिविधया पर्युपासनया पर्युपासीनः एवं वक्ष्यमाणप्रकारेण अवादीत् - पृष्टवान्, अत्र आहारोद्देशको यः प्रज्ञापनायां प्रतिपादितः । स सर्वः अत्र ज्ञातव्यः,
4
अन्ते गौतमो भगवद्वाक्यं यथार्थत्वेन स्वीकुर्वन्नाह - सेवं भंते । सेवं भंते त्ति' हे भदन्त ! तदेवं भवदुक्तं सत्यमेव हे वदन्त भवदुक्तं सत्यमेव ॥ सू०१ ॥ षष्ठशतकस्य द्वितीय उद्देशः समाप्तः ॥ ६-२ ॥
का निरूपण करने के लिये यह द्वितीय उद्देशक सूत्रकार ने प्रारंभ किया है - (रायहिं नरं जाव - एवं वयासी - आहारुद्देसओ जो पन्नबनाए सो सव्वो नेयव्वो) उस काल में उस समय में राजगृह नामका नगर था यावत्- महावीर स्वामी पधारे, परिषदा अपने २ स्थान से निकली फिर वापिस अपने २ स्थान पर वह गई इस के बाद श्रमण भगवान् महावीर के प्रधानशिष्य गौतम गोत्रीय इन्द्रभूति जो कि धर्म के उपदेश को सुनने के अभिलाषा वाले थे प्रभु को नमस्कार कर फिर उन्हीं ने प्रभु से ऐसा पूछा - इत्यादि आहारक उद्देशक जो प्रज्ञापना सूत्र के अट्ठाइस बे पद में प्रतिपादित हुआ है वह सब यहां जानना चाहिये ।
अन्त में गौतम ने भगवान् के कथन को यथार्थस्वरूप से स्वीकार करते हुए उनसे कहा - ( सेवं भंते ! सेवं भंते ! प्ति) हे भदन्त ! आपके द्वारा कहा गया सब विषय सत्य ही है वह सब सत्य ही है । सू० १ ॥ सूत्रठारे या मील उद्देशम्मां तेभना भाडारनुं नि३पशु यु छे. ( रायगिह नयर जाव एवं वयासी - आहारुद्देसओ जो पन्नवणाए सो सव्वे नेयव्वो ) ते કાળે અને તે સમયે રાજગૃહ નામે નગર હતું. ત્યાં મહાવીર સ્વામી પધાર્યાં. ધર્મોપદેશ શ્રવણ કરવાને પરિષદા પોતપે તાને સ્થાનેથી નીકળી, અને ધર્મોપદેશ સાંભળીને પરિષદા વિખરાઈ ગઈ. ત્યારમાદ શ્રમણ ભગવાન મહાવીરના પ્રધાન શિષ્ય ગૌતમ ગાત્રીય ઈન્દ્રભૂતિ (ગૌતમ સ્વામી ) જે ધર્મોપદેશ સાંભળવાની તીવ્ર જિજ્ઞાસાવાળા હતા, તેમણે મહાવીર પ્રભુને વંદણા નમસ્કાર કરીને આ પ્રમાણે પૂછ્યુ-ઇત્યાદિ ઉદ્દેશક કે જેનું પ્રજ્ઞાપના સૂત્રના ૨૮ માં પદ્મમાં પ્રતિપાદ્યન કરાયું છે તે સમસ્ત કથન અહીં ગ્રહણુ કરવું.
ઉદ્દેશકને અન્તે ગૌતમ રવામી મહાવીર પ્રભુના કથનમાં પેાતાના વિશ્વાસ अट उरतां आहे “ सेवं भंते ! सेवं भंते । त्ति " हे लहन्त ! आपना द्वारा આ વિષયનુ` જે પ્રતિપાદન કરાયું છે તે સર્વથા સત્ય અને યથાર્થ જ છે. ાસૂ॰૧ા ॥ છઠ્ઠા શતકના ખીજો ઉદ્દેશક સમાસ ॥